शाब्दिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दिकः, पुं, (शब्दं करोतीति । शब्द + “शब्द- दर्द्दुरं करोति ।” ४ । ४ । ३४ । इति ठक् ।) शब्दशास्त्रवेत्ता । वैयाकरणः । आदिशाब्दिका यथा, -- “इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ नव्यशाब्दिका यथा । क्रमदीश्वरः । सर्व्ववर्म्मा । पद्मनाभमिश्रः । वोपदेवः । सत्सर्व्वानन्दः । भरतमल्लिकप्रभृतयः ॥ शब्दसम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दिक¦ पु॰ शब्दं शब्दसाघुताज्ञापकं शास्त्रं वेत्त्यधीते वाठक्। ष्याकरणशास्त्रभिज्ञे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दिक¦ mfn. (-कः-की-कं) Relating to sounds or words. m. (-कः) A profi- cient in the senses and forms of nouns or words. E. शब्द a sound, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दिक [śābdika], a. (-की f.) [शब्द-ठक्]

Verbal, oral.

Relating to sounds or words.

Sounding.

कः A grammarian; अधःकरोत्यादिमशाब्दिकोरगम् Viś. Guṇa.282.

A lexicographer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाब्दिक mfn. sonorous , uttering a sound Pa1n2. 4-4 , 34

शाब्दिक mfn. relating to sounds or words , verbal W.

शाब्दिक m. " conversant with words " , a grammarian , lexicographer , Sin6ha7s. A1past.S3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=शाब्दिक&oldid=323463" इत्यस्माद् प्रतिप्राप्तम्