अक्षरपङ्क्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरपङ्क्ति/ अ-क्षर--पङ्क्ति mfn. containing five syllables

अक्षरपङ्क्ति/ अक्षर--पङ्क्ति f. N. of a metre of four lines , each containing one dactyl and one spondee VS.

अक्षरपङ्क्ति/ अक्षर--पङ्क्ति f. also called पङ्क्तिor हंस.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरपङ्क्ति स्त्री.
(बहु.) विशिष्ट ईंटों का नाम, आप.श्रौ.सू. 17.4.1०; पाँच अक्षरों वाले चार पाद का छन्द श्रौ.को. (अंग्रे.) II. 697।

"https://sa.wiktionary.org/w/index.php?title=अक्षरपङ्क्ति&oldid=483889" इत्यस्माद् प्रतिप्राप्तम्