अग्निदग्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदग्ध¦ त्रि॰ अग्निना अग्न्येष्टिविधानेन दग्धः दह-कर्म्मणि क्त। शास्त्रविधानेन संस्कृताग्निना कृतदाहे
“अग्नि-दग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममेति, वायु पु॰। अग्निना कृतदाहे पदार्थमात्रे त्रि॰।
“अग्निदग्धाविमौ-पक्षाविति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदग्ध¦ m. (-ग्धः) A Pitri or progenitor to whom oblations are made, mfn. (-ग्धः-ग्धा-ग्धं) Burnt. E. अग्नि and दग्ध burnt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदग्ध/ अग्नि--दग्ध mfn. burnt with fire RV. x , 103 additional verses S3Br.

अग्निदग्ध/ अग्नि--दग्ध mfn. cauterized Sus3r.

अग्निदग्ध/ अग्नि--दग्ध n. a cautery. 2.

अग्निदग्ध/ अग्नि--दग्ध mfn. burnt on a funeral pile RV. x , 15 , 14 TBr.

अग्निदग्ध/ अग्नि--दग्ध m. pl. a class of पितृs who , when on earth , maintained a sacred fire Mn. iii , 199.

"https://sa.wiktionary.org/w/index.php?title=अग्निदग्ध&oldid=484074" इत्यस्माद् प्रतिप्राप्तम्