अचण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्ड¦ mfn. f. (ण्ड-ण्डा-ण्डी-ण्डं) Gentle, not passionate. (-ण्डी)
1. A tracta- ble cow.
2. A mild and gentle woman. E. अ neg. and चण्ड passionate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्ड [acaṇḍa], a. Not hot-tempered, mild, gentle. अचण्डगतिं पवनम् Ki 6.25. -ण्डी A mild or tractable cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्ड/ अ-चण्ड mfn. not of a hot temper , gentle , tractable

"https://sa.wiktionary.org/w/index.php?title=अचण्ड&oldid=484418" इत्यस्माद् प्रतिप्राप्तम्