अच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच् [ac], 1 U. (अचति, अञ्चति, आनञ्च, अञ्चितुम्, अक्त)

To go. move; to honour; request, ask &c.; connected with अञ्च् q. v. -च् m. (Gram.) A term for vowels.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच् (connected with अञ्च्See. ) cl.1 P. A1. अचति, अञ्चति, ते, आनञ्च, चे, to go , move , tend; to honour; to make round or curved; to request , ask L. ; to speak indistinctly L. See. 2. अचित, अचिष्टु.

अच् a technical term for all the vowels Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अच्&oldid=484458" इत्यस्माद् प्रतिप्राप्तम्