अधिराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज¦ पु॰ अधिको राजा टच् समा॰। अधीश्वरे साम्राज्यवति, नृपे च।
“शैलाधिराजतनया न ययौ न तस्था-विति”
“हिमालयोनाम नगाधिराज” इति च कुमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिराज/ अधि-राज m. an emperor.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--in राजसूय, पृथु was anointed as. Br. III. 8. २५.

"https://sa.wiktionary.org/w/index.php?title=अधिराज&oldid=485349" इत्यस्माद् प्रतिप्राप्तम्