अधीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीनः, त्रि, (इनं प्रभुमधिगतः अत्यादीति समासः ।) परवशः । तत्पर्य्यायः । निघ्नः २ आयत्तः ३- अस्वच्छन्दः ४ गृह्यकः ५ । इत्यमरः ॥ (यथा कुमारसम्भवे, -- “त्वदधीनं खलु देहिनां सुखं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन वि।

अधीनः

समानार्थक:अधीन,निघ्न,आयत्त,अस्वच्छन्द,गृह्यक,प्रत्यय,वक्तव्य

3।1।16।2।1

परतन्त्रः पराधीनः परवान्नाथवानपि। अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन¦ त्रि॰ अधिगतमिनं प्रभुम् अत्या॰ स॰। आयत्ते। वित्ता-धीन इत्यादौ तु वित्ते अवि--इति वाक्ये समासे अध्युत्तर-पदात् ख।
“क्व नु मां त्वदधीनजीवितामिति” कुमा॰। [Page0136-a+ 38]
“दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह” इति मनुः।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन¦ mfn. (-नः-ना-नं)
1. Docile.
2. Dependant. E. अधि, and ईन a master.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन [adhīna], a. [अधि-ख P.V.4.7; अधिगतः इनं प्रभुं वा] Subject to, subservient, dependent on; usually in comp.; स्थाने प्राणाः कामिनां दूत्यधीनाः M.3.14; त्वदधीनं खलु दोहिनां सुखम् Ku.4.1; इक्ष्वाकूणां दुरापे$र्थे त्वदधीना हि सिद्धयः R.1.72; केन निमित्तेन भवदधीनो जातः Dk.7 consigned to your care.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन mfn. (fr. अधि) ifc. resting on or in , situated

अधीन mfn. depending on , subject to , subservient to.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन न
किया गया, वा.सं. 1.29; का.श्रौ.सू. 2.6.39 (बर्हि के अग्र भाग से स्रुव को साफ करना), आप.श्रौ.सू. 2.4.2; वैखा.श्रौ.सू. 5.2.12; हि.श्रौ.सू. 1.7.4।

"https://sa.wiktionary.org/w/index.php?title=अधीन&oldid=485386" इत्यस्माद् प्रतिप्राप्तम्