अध्यारोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोपः, पुं, (अधि + आ + रह् + णिच्भावे अच् ।) वस्तुन्यवस्तुत्वारोपः । सच्चिदानन्दानन्ताद्वयब्रह्मणि अज्ञानादिसकलजडसमूहस्यारोपणमित्यर्थः । अ- सर्पभूतरज्जौ सर्पारोपवत् । इति वेदान्तसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप¦ पु॰ अधि + आ--रुह--णिच्--पान्तादेशः घञ् अत-स्मिन् तद्बुद्धिरारोपः मिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्यतादृशारोपः अध्यारोपः यथा असर्पभूतां रज्जुमधिकृत्य[Page0140-b+ 38] सर्पारोपः तथैव अजगद्रूपे ब्रह्मणि जगद्रूपारोपः। तादृशेमिथ्याज्ञाने।
“स एष वीजाङ्कुरादिवदविद्याकृतः संसारआत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्त” इतिवृ॰ उप॰ भाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप¦ m. (-पः) See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोपः [adhyārōpḥ], 1 Raising, elevating &c.

(In Vedānta Phil.) Act of attributing falsely or through mistake; erroneously attributing the properties of one thing to another; considering through mistake a rope (which) is not really a serpent) to be serpent, or considering Brahman (which is not really the material world) to be the material world; असर्पभूतरज्जौ सर्पारोपवत्, अजगद्रूपे ब्रह्मणि जगद्रूपारोपवत्, वस्तुनि अवस्त्वारोपो$ध्यारोपः Vedāntasāra.

Erroneous knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप/ अध्य्-आरोप m. (in वेदान्तphil. ) wrong attribution , erroneous transferring of a statement from one thing to another.

"https://sa.wiktionary.org/w/index.php?title=अध्यारोप&oldid=485455" इत्यस्माद् प्रतिप्राप्तम्