अनन्वित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित¦ mfn. (-तः-ता-तं)
1. Unconnected with, irrelevant.
2. Devoid of, not possessing. E. अन् neg. अन्वित possessed of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित [ananvita], a. [न. त.] Unconnected.

Irregular, desultory; irrelevant, incoherent.

Not attended with, devoid of; as पुत्र˚, भार्या˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित/ अन्-अन्वित mfn. unconnected , inconsecutive , desultory , incoherent , irrelevant , irregular

अनन्वित/ अन्-अन्वित mfn. not attended with , destitute of.

"https://sa.wiktionary.org/w/index.php?title=अनन्वित&oldid=485594" इत्यस्माद् प्रतिप्राप्तम्