अनील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनील [anīla], a Not blue, white &c. ˚वाजिन् m. 'whitehorsed'; N. of Arjuna; इतीरिताकूतमनीलवाजिनम् Ki. 14.26,42

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anīla : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*1st word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anīla : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*1st word in left half of page p3_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनील&oldid=485997" इत्यस्माद् प्रतिप्राप्तम्