अनुस्यूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्यूत [anusyūta], a. [सिव्-क्त-ऊठ्]

Woven together regularly and uninterruptedly.

Sewn on, fastened to.

Closely attached or linked to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्यूत/ अनु-स्यूत mfn. ( सिव्) , sewed consecutively , strung together or connected regularly and uninterruptedly.

"https://sa.wiktionary.org/w/index.php?title=अनुस्यूत&oldid=486391" इत्यस्माद् प्रतिप्राप्तम्