अन्याय्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्यः, त्रि, (न्यायादनपेतः, न्याय + अनपेतार्थे यत्, ततो नञ्समासः ।) अनुचितः । अयोग्यः । यथा, -- दृष्टार्थसत्त्वे अदृष्टकल्पनाया अन्याय्य- त्वादित्यधिकरणमालायां माधवाचार्य्यः ॥ (अस- ङ्गतः । गर्हितः । धर्म्मविरुद्धः । यक्तिविरोधी । “न्याय्यं सन्नेच्छते कर्त्तुमन्न्याय्यं वा करोति यः” । इति कात्यायनसंहिता ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्य¦ त्रि॰ न न्याय्यः। न्यायादनपेतभिन्ने अनुचिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्य¦ mfn. (-य्यः-य्या-य्यं) Improper, indecorous, unbecoming, unfit. E. अ neg. न्याय्य right. [Page034-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्य [anyāyya], a.

Unjust, unlawful. अन्याय्यः परदारपृच्छा- व्यवहारः Ś.5.

Improper, unbecoming, indecorous.

Not authoritative.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्य/ अ-न्याय्य mfn. unjust , improper , indecorous , unbecoming.

"https://sa.wiktionary.org/w/index.php?title=अन्याय्य&oldid=486766" इत्यस्माद् प्रतिप्राप्तम्