अपरता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरता [aparatā] त्वम् [tvam], त्वम् 1 Being another or different (one of the 24 Guṇas); difference, opposition, contrariety, relativeness.

Nearness.

Distance, posteriority (in time or space).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरता/ अपर--ता f. distance

अपरता/ अपर--ता f. posteriority (in place or time)

अपरता/ अपर--ता f. opposition , contrariety , relativeness

अपरता/ अपर--ता f. nearness.

"https://sa.wiktionary.org/w/index.php?title=अपरता&oldid=486991" इत्यस्माद् प्रतिप्राप्तम्