अपराजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजितः, पुं, (परा + जि + क्तः, ततो नञ्- समासः ।) शिवः । विष्णुः । ऋषिविशेषः । अनि- र्ज्जिते त्रि । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजित¦ पु॰ परा + जि--क्त न॰ त॰। शिवे, विष्णौ,तयोः केनाप्यपराजितत्वात्तथात्वम् ऋषिभेदे च। परा-जितभिन्ने त्रि॰। दूर्वायां, शेफालिकायां, जयन्तीवृक्षे,असनवृक्षे, शङ्क्षिनीवृक्षे, हपुषावृक्षे असनपर्ण्याम्, ऐशान्यांदिशि
“अपराजितां वास्थाय व्रजेद्दिशमजिह्मग” इतिमनुः
“अपाजितामैशानीं दिशमिति” कुल्लू॰। चतु-वृशाक्षरपादके
“ननरसलगैः स्वरैरपराजितेति” वृ॰ र॰उके छन्दोभेदे, दुर्गायां देव्यां
“अपर्ण्णा चापराजितेति” दुर्गास्तोत्रम्
“नास्ति पराजितं शत्रोः पराजयो यस्याः

५ त॰। विजयदशम्याम् पूजनेन अपराजयदातृदुर्गामूर्त्ति-भेदे। सा च आश्विनशुक्लदशम्यां श्रवणयुतायामपराह्णेसन्ध्यायां वा पूज्या यथा हेमाद्रौ व्रतखण्डे
“आश्विनशुक्ल-पक्षमुपक्रम्य”
“दशम्यां च नरैः सम्यक् पूजनीयाऽपरा-जिता। क्षेमार्थं विजयार्थञ्च पूर्ब्बोक्तविधिना नरैः। नवमीशेषयुक्तायां दशम्यामपराजिता। ददाति विजयंदेवी पूजिता जयवर्द्धिनी” स्कान्दम्।
“आश्विने शुक्लपक्षेतु दशम्यां पूजयेन्नरः। एकादश्यां न कुर्व्वीत पूजन-ञ्चापराजितमिति” निर्ण्णयसिन्धौ स्कान्दम्।
“उदये दशमीकिञ्चित् संपूर्ण्णैकादशी यदि, श्रवणर्क्षं यदा काले सा तिथि-र्विजयाभिधेति” हेमाद्रौ काश्यपः।
“कालेऽपराह्णे” इतिनिर्ण्णयसिन्धुः। तस्याश्च अपराह्णपूज्यता हेमाद्रौ दर्शिताततएव तदगवन्तव्यम्।
“नाधयोव्याधयस्तस्य भवन्ति नपराजयः श्रियं पुण्यमवाप्नोति विजयञ्च सदा भुवीति” तत्पूजायाः फलत्वेन अपराजयस्योक्तेस्तस्यास्तथात्वम्। तत्पूजाङ्गदशम्या अपि अपराजयहेतुत्वात् विजयहेतुत्वाच्चअपराजितेति विजयेति च नाम अतएव
“पूजनञ्चापराजित” मित्युकमपराजितामधिकृत्यकृतत्वात् पूजनस्यापराजित-त्वम् तत्र पूजनप्रकारस्तु हेमाद्रौ व्रतखण्डे अपराजित-दशमोप्रकरणे दृश्यः। योगिनीभेदे तत्स्वरूपं ध्यानशब्देनक्ष्यते। अःविष्णः पराजितः तुल्यवर्णतया यया। [Page0232-b+ 38] विष्णुक्रान्तायां स्वनामख्यातायां लतायां च स्त्री। अधिकंविजयदशम्यां वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजित¦ mfn. (-तः-ता-तं) Unconquered, unsurpassed. m. (-तः)
1. A name of SIVA.
2. Also of VISHNU.
3. A sage. f. (-ता)
1. A name applied to several plants.
2. (Clitoria ternatea,) see गिरिकर्णी।
3. Æschynomene sesban, see जया। and,
4. Another plant, see अशनपर्णी।
5. A name of the goddess DURGA
4.
6. A species of the शर्कर metre of four lines, with fourteen syllables in each line.
7. The north-east quarter. E. अपर another, अ neg. and जित conquered, excelled, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजित [aparājita], a. Unconquered, invincible, unsurpassed; ˚ता दिक् the north-east direction, (ऐशानी) so called because the Gods were not defeated there; ते (देवासुराः) उदीच्यां प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त सैषा दिगपराजिता Ait. Br., अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः Ms.6.31.

तः A sort of poisonous insect.

N. of Viṣṇu; N. of Śiva. अपराजित -अप्रतिहत -जयन्त -वैजयन्त -कोष्ठकान् ...पुरमध्ये कारयेत् Kau. A.2.4.

One of the 11 Rudras.

A class of divinities forming a portion of the अनुत्तर divinities of the Jainas.

N. of a sage. -ता N. of Durgā, to be worshipped on the Vijayādaśamī or Dasarā day; तिष्ठ देवि शिखाबन्धे चामुण्डे ह्यपराजिते Sandhyā; दशम्यां च नरैः सम्यक् पूजनीया$पराजिता । ...ददाति विजयं देवी पूजिता जयवर्धिनी Skanda P.

N. of several plants; दूर्वा, शेफालिका, जयन्ती, असन, शङ्खिनी, हपुषा, असनपर्णी.

A kind of plant (or ओषधि) fastened round the wrist and serving as a charm or amulet; see. Ś.7. (In Vikramorvaśīyam Act 2, Kālidāsa uses अपराजिता in the sense of a spell or विद्या; ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धनविद्यामुप- दिशता त्रिदशपरिपक्षस्यालङ्घनीये कृते स्वः).

The north-east quarter; see under ˚त above.

A kind of metre, 4 lines with 14 syllables in each

A sort of Yoginī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजित/ अ-पराजित mf( आ)n. unconquered , unsurpassed RV. etc.

अपराजित/ अ-पराजित m. a poisonous insect Sus3r.

अपराजित/ अ-पराजित m. विष्णु

अपराजित/ अ-पराजित m. शिव

अपराजित/ अ-पराजित m. one of the eleven रुद्रs Hariv.

अपराजित/ अ-पराजित m. a class of divinities (constituting one portion of the so-called अनुत्तरdivinities of the जैनs)

अपराजित/ अ-पराजित m. N. of a serpent-demon MBh.

अपराजित/ अ-पराजित m. of a son of कृष्णBhP.

अपराजित/ अ-पराजित m. of a mythical sword Katha1s.

अपराजित/ अ-पराजित m. दुर्गा

अपराजित/ अ-पराजित m. several plants , Clitoria Ternatea , Marsilea Quadrifolia , Sesbania Aegyptiaca

अपराजित/ अ-पराजित m. a species of the शर्करीmetre (of four lines , each containing fourteen syllables).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--fought with Namuci in देवासुर war. भा. VIII. १०. ३०.
(II)--a son of कृष्ण and माद्री. भा., X. ६१. १५. [page१-072+ २६]
(III)--the horse on which ललिता rode to fight कुरण्ड. Br. IV. २२. ९४.
(IV)--a Rudra. M. १७१. ३८; Vi. I. १५. १२२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aparājita : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also mentioned by Sūta among the sons of Kadrū 1. 31. 13.


_______________________________
*3rd word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aparājita : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also mentioned by Sūta among the sons of Kadrū 1. 31. 13.


_______________________________
*3rd word in left half of page p3_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजित न.
एक छन्द का नाम जिसमें 4 पाद होते हैं एवं प्रत्येक पाद में 14 अक्षर होते हैं, जै.ब्रा. III.172।

"https://sa.wiktionary.org/w/index.php?title=अपराजित&oldid=487012" इत्यस्माद् प्रतिप्राप्तम्