अपेक्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित¦ त्रि॰ अप + ईक्ष--कर्म्मणि क्त।

१ अपेक्षाविषयभूते

२ आकाङ्क्षिते च।
“अपेक्षितक्रियञ्चेति त्रिधा-ऽपादानमिष्यत” इति हरिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित¦ mfn. (तः-ता-तं)
1. Regarded, considered, referred to.
2. Wished, hoped.
3. Connected. E. अप, ईक्ष to see, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित [apēkṣita], p. p. Looked for, expected; wanted, desired, required; considered, referred to &c. -तम् Desire, wish; regard, reference, consideration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित/ अपे mfn. considered

अपेक्षित/ अपे mfn. referred to

अपेक्षित/ अपे mfn. looked for , expected

अपेक्षित/ अपे mfn. wished , required.

"https://sa.wiktionary.org/w/index.php?title=अपेक्षित&oldid=487290" इत्यस्माद् प्रतिप्राप्तम्