अप्रगल्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रगल्भ¦ mfn. (-ल्भः-ल्भा-ल्भं) Modest, unassuming. E. अ neg. प्रगल्भ arrogant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रगल्भ [apragalbha], a. Not bold, bashful, modest (opp. धृष्ट); धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः H.2.26.

Coward, fearful; (विहगा जलचारिणः) नावगाहन्ति सलिलमप्रगल्भा इवाहवम् Rām.3.16.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रगल्भ/ अ-प्रगल्भ mf( आ)n. not arrogant , modest

अप्रगल्भ/ अ-प्रगल्भ mf( आ)n. timid.

"https://sa.wiktionary.org/w/index.php?title=अप्रगल्भ&oldid=487329" इत्यस्माद् प्रतिप्राप्तम्