अप्रत्यक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रत्यक्षः, त्रि, (अक्षमिन्द्रियं प्रतिगतः प्रादिसमासः, न प्रत्यक्षः नञ्समासः ।) प्रत्यक्षशून्यः । इन्द्रिया- गोचरः । तत्पर्य्यायः । अतीन्द्रियः २ । इत्यमरः । (“किन्तु तस्य बलज्ञोऽहं भ्रातृरूपस्य वैरिणः । अप्रत्यक्षं च मे वीर्य्यं समये तव राघव” ॥) प्रत्यक्षाभावे क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रत्यक्ष वि।

इन्द्रियेणाज्ञातम्

समानार्थक:अप्रत्यक्ष,अतीन्द्रिय

3।1।79।1।3

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रत्यक्ष¦ mfn. (-क्षः-क्षा-क्षं) Invisible, imperceptible, not present. E. अ neg. प्रत्यक्ष present.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रत्यक्ष [apratyakṣa], a.

Invisible, imperceptible.

Unknown.

Absent. -Comp. -शिष्ट a. not distinctly taught.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रत्यक्ष/ अ-प्रत्यक्ष mfn. not present to the sight , invisible , imperceptible.

"https://sa.wiktionary.org/w/index.php?title=अप्रत्यक्ष&oldid=487376" इत्यस्माद् प्रतिप्राप्तम्