अप्रस्तुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रस्तुतम्, त्रि, (न प्रस्तुतं नञसमासः ।) अप्रक्रान्तं । प्रकरणाप्राप्तं । यथा, -- “अप्रस्तुतप्रशंसा सा या चैव प्रंस्तुताश्रया” । इति काव्यप्रकाशः ॥ अप्रशंसितं । प्रपूर्ब्बस्तुत्यर्थ- स्तुधातोः कर्म्मणि क्ते नञ्समासः ॥ “अप्रस्तुतप्रस्तुतयोर्द्दोपकन्तु निगद्यते । अथ कारकमेकं स्यादनेकासु क्रियासु चेत्” ॥ इति साहित्यदर्पणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रस्तुत¦ त्रि॰ न प्रस्तुतः।

१ अनिष्पन्ने

२ कार्य्यसाधनायानु-द्युक्ते

३ अप्रक्रान्ते

४ असंस्तुते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रस्तुत¦ mfn. (-तः-ता-तं)
1. Uncommenced, not begun.
2. Unconnected with, unattached to.
3. Uncommon, unusual.
4. Unpraised, not celebrated.
5. Confounded, not prompt. E. अ neg. प्र before ष्टु to praise, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रस्तुत [aprastuta], a.

Unsuitable to the time or subject, not to the point, irrelevant.

Absurd, nonsensical; रे गोरम्भ किमप्रस्तुतं लपसि Pt.1.

Accidental or extraneous.

Not ready. -Comp. -प्रशंसा a figure of speech which, by describing the अप्रस्तुत (what is not the subject-matter) conveys a reference to the प्रस्तुत or subject-matter; अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया K. P. 1. It is of 5 kinds: कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ i. e. when the subject-matter is viewed (a) as an effect, information of which is conveyed by stating the cause; (b) when viewed as a cause by stating the effect; (c) when viewed as a general assertion by stating a particular instance; (d) when viewed as a particular instance by stating a general assertion; and (e) when viewed as similar by stating what is similar to it, See K. P. 1 and S. D.76 for examples.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रस्तुत/ अ-प्रस्तुत mfn. unconnected with , irrelevant , unsuitable to the time or subject

अप्रस्तुत/ अ-प्रस्तुत mfn. not principal , not being the chief subject-matter

अप्रस्तुत/ अ-प्रस्तुत mfn. indirect , accidental or extraneous

अप्रस्तुत/ अ-प्रस्तुत mfn. not laudable R.

"https://sa.wiktionary.org/w/index.php?title=अप्रस्तुत&oldid=487414" इत्यस्माद् प्रतिप्राप्तम्