अप्रसिद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसिद्धम्, त्रि, (प्र + सिध् + क्तः, नञ्समासः ।) प्रसिद्धतारहितं । अविख्यातं । यथा, -- “लिङ्गं सामर्थ्यं रूढिगतं प्रसिद्धं न त्वप्रसिद्धं” । इति तिथ्यादितत्त्वं ॥ (“अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म्म” इति कुमारसम्भवे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसिद्ध¦ त्रि॰ न॰ त॰।

१ अनिष्पन्ने

२ अविख्याते च
“अप्यप्रसिद्धं यशसे हि पुंसामिति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Unusual, uncommon.
2. Uncelebrated. E. अ neg. प्रसिद्ध famous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसिद्ध [aprasiddha], a.

Unknown, unimportant, insignificant अप्यप्रसिद्धं यशसे हि पुंसाम् Ku.3.19.

Unusual, uncommon; ˚पदम् an obsolete word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसिद्ध/ अ-प्रसिद्ध mfn. not settled , unestablished

अप्रसिद्ध/ अ-प्रसिद्ध mfn. unknown , uncelebrated

अप्रसिद्ध/ अ-प्रसिद्ध mfn. unusual , uncommon , of no real existence , not current , not generally known.

"https://sa.wiktionary.org/w/index.php?title=अप्रसिद्ध&oldid=487409" इत्यस्माद् प्रतिप्राप्तम्