अरिष्टनेमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमिः, पुं, (अरिष्टस्य नेमिः, षष्ठीतत्पुरुषः ।) जिनानां चतुर्व्विंशत्यन्तर्गतद्वाविंशतितीर्थङ्करः । इति हेमचन्द्रः ॥ (विनतागर्भसम्भूतः स्वनामख्यातः कश्यपमुनिपुत्त्रः, यथा हरिवंशे, “तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः । अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” ॥ वृष्णेः प्रपौत्रश्चित्रकस्य पुत्रः स्वनामख्यातो राजा, यथा, हरिवंशे, “चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ । अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मभृत्तथा” ॥ स्वनामख्यातः प्रजापतिः । यथा रामायणे, आदिकाले महाबाहो ये प्रजापतयोऽभवन् । दक्षो विवस्वानपरोऽरिष्टनेमिस्तथैव च । कश्यपश्च महाभागस्तेषामासीदपश्चिमः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि¦ पु॰

६ त॰ कश्यपपुत्रे विनतायाः पुत्रभेदे
“तार्क्ष्य-[Page0358-a+ 38] श्चारिष्टनेमिश्च गरुडश्च महाबलः। अरुणश्चारुणिश्चैतविनतायाः सुताः स्मृताः” ह्नरिव॰

२ तीर्थकरे जिनभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि¦ m. (-मिः) The twenty-second of the twenty-four Jaina Tirtha- ka4ras or saints. Also नेमि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि/ अ-रिष्ट--नेमि mfn. the felly of whose wheel is unhurt (N. of तार्क्ष्य) RV.

अरिष्टनेमि/ अ-रिष्ट--नेमि ( इस्) m. N. of a man (named together with तार्क्ष्य) VS. xv , 18 , (said to be the author of the hymn RV. x , 178 ) RAnukr.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. N. of various princes MBh. VP.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. of a गन्धर्वBhP.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. of the twenty-second of the twenty four जैनतीर्थंकरs of the present अवसर्पिणी.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Purujit [Kurujit (वि। प्।)] and father of श्रुतायुस्. भा. IX. १३. २३; Vi. IV. 5. ३१. [page१-099+ २८]
(II)--an Asura resident of Tripura. Parti- cipated in the देवासुर war between Bali and Indra. भा. VIII. 6. ३१; १०. २२.
(III)--the Gandharva presiding over the month of पुष्य; फलकम्:F1:  भा. XII. ११. ४२.फलकम्:/F called on परीक्षित् practising प्रायोपवेश। फलकम्:F2:  Ib. I. १९. 9.फलकम्:/F
(IV)--(Apratiman) ग्रामणि with the He- manta sun: married four daughters of दक्ष. Br. II. २३. १८; ३७. ४५; M. 5. १३; १४६. १६; वा. ५२. १८; ६३. ४२; ६५. ११२.
(V)--a प्रजापति: फलकम्:F1:  Br. III. 1. ५४; वा. ६३. ४२.फलकम्:/F married the four daughters of दक्ष and became father of १६ children. फलकम्:F2:  Vi. I. १५. १०३, १३४.फलकम्:/F
(VII)--the यक्ष who resides in the sun's chariot during the month of पौष। Vi. II. १०. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ariṣṭanemi : m.: A mythical bird.

Son of Vinatā (daughter of Dakṣa) 1. 59. 39; came with Tārkṣya and others to greet Arjuna at his birth 1. 114. 62, 40.


_______________________________
*5th word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ariṣṭanemi : m.: A mythical bird.

Son of Vinatā (daughter of Dakṣa) 1. 59. 39; came with Tārkṣya and others to greet Arjuna at his birth 1. 114. 62, 40.


_______________________________
*5th word in left half of page p3_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अरिष्टनेमि&oldid=488471" इत्यस्माद् प्रतिप्राप्तम्