सामग्री पर जाएँ

अर्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चित वि।

नमस्कृतम्

समानार्थक:अर्हित,नमस्यित,नमसित,अपचायित,अर्चित,अपचित

3।1।101।2।5

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते। स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चित¦ त्रि॰ अर्च--क्त।

१ पूजिते
“खर्गौकसामर्चितमर्चयित्वा” कुमा॰

२ विष्णौ पु॰
“अर्चिष्मानर्चितः कुम्भः” वि॰ स॰।
“सर्व्वलोकार्चितैर्ब्रह्मादिभिरर्चितः” भा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चित¦ mfn. (-तः-ता-तं) Worshipped, respected, saluted. E. अर्च in the part. past.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चित [arcita], p. p. Worshipped, respected, honoured; R.1.55; Ms.4.235; स्वर्गौकसामर्चितमर्चयित्वा Ku.1.59.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चित mfn. honoured , worshipped , respected , saluted MBh. Mn. etc.

अर्चित mfn. offered with reverence , Mn iv , 213( अन्-neg. ) and 235 Ya1jn5. i , 167

"https://sa.wiktionary.org/w/index.php?title=अर्चित&oldid=488567" इत्यस्माद् प्रतिप्राप्तम्