छेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेद, त् क छेदे । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) अचिच्छेदत् । इति दुर्गादासः ॥

छेदः, पुं, (छिद + भावे घञ् ।) छेदनम् । इति हेमचन्द्रः । ३ । ३६ ॥ (यथा, कुमारे । २ । ४१ । “तेनामरबधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनदुमाः ॥” नाशः । अपगतिः । यथा, शाकुन्तले २ य अङ्के । “मेदच्छेदकृशोदरं लघु भवत्युत्त्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥” * ॥ छिद्यते इति । छिद् + कर्म्मणि घञ् ।) खण्डम् । इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । १ । ४ । “वलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेद¦ छेदने अद॰ चु॰ उभ॰ सक॰ सेट्। छेदयति ते अचि-च्छेदत् त

छेद¦ पु॰ छिद--भावे घञ् अच वा।

२ छेदने
“अभि-ज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा॰। कर्त्तरि अच्।

२ छेदके, भाजके
“छेदंगुणं गुणं छेद-मिति” लीलावती। कर्म्मणि घञ्।

३ खण्डे, त्रि॰
“वलाहकच्छेदविभक्तरागाम्” कुमा॰।
“विसकिसलय-च्छेदपान्येयवन्तः” मेघः। खण्डार्थस्य तु त्रिलिङ्गत्वेनस्त्रियां गौरा॰ ङीष्। ततोनित्यमर्हति ठञ्। छैदिकनित्यच्छेदार्हे वेतसा[Page3001-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेद¦ r. 10th cl. (छेदयति-ते) To cut, to cover, to divide, but especially into two parts. चरा० उभ० सक० सेट् |

छेद¦ m. (-दः)
1. Cutting, dividing.
2. A part, a portion.
3. Solving, dis- sipating, (as doubt.)
4. The denominator of a fraction.
5. The divisor. E. छिद् to cut, affix भावे घञ्, or अच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदः [chēdḥ], [छिद् भावे घञ् अच् वा]

Cutting, felling down, breaking down, dividing; अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः Ku.2.41; छेदो दंशस्य दाहो वा M.4.4; R.14.1; Ms.8. 27,37; Y.2.223,24.

Solving, removing, dissipating, clearing; as in संशयच्छेद.

Destruction, interruption; निद्राच्छेदाभिताम्रा Mu.3.21.

Cessation, end, termination, disappearance as in घर्मच्छेद Ś.2.5.

A distinguishing mark.

A cut, an incision, cleft.

Deprivation, want, deficiency.

Failure; सन्तति- च्छेद Ś.6.

A piece, bit, cut, fragment, section; बिसकिसलयच्छेदपाथेयवन्तः Me.11,59; अभिनवकरिदन्तच्छेदपाण्डुः कपोलः Māl.1.22; Ku.1.4; Ś.3.6; R.12.1.

(In math.) A divisor, the denominator of a fraction. -Comp. -करः a wood-cutter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेद mfn. ifc. " cutting off "See. स्थाणु-

छेद m. divisor , denominator VarBr2. viii , 4 Laghuj. vii , 6

छेद m. a cut , section , piece , portion R. ii , 61 , 14 Ragh. VarBr2S. etc.

छेद m. an incision , cleft , slit , liii , 122

छेद m. lxxi , 4 f.

छेद m. cutting off , tearing off dividing (often ifc. ) Mn. viii Ya1jn5. etc.

छेद m. separation (of syllables or words) Sarvad. v , 109 MBh. xii , 101 , 5 Sch.

छेद m. dissipating (doubt , etc. ) W.

छेद m. interruption , vanishing , cessation , deprivation , want , xiii , 1637 S3ak. Vikr. VarBr2S. etc.

छेद m. limit of (in comp. ) Ya1jn5. i , 319

छेद m. smoothing (a conflict , by an ordeal , दिव्य-) Katha1s. lx , 222

"https://sa.wiktionary.org/w/index.php?title=छेद&oldid=499636" इत्यस्माद् प्रतिप्राप्तम्