संज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञा, स्त्री, (सं + ज्ञा + भावे अङ् ।) चेतना । (यथा, कुमारे । ६ । ४४ । “रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्य्ययः ॥”) बुद्धिः । (ज्ञानम् । यथा, भागवते । ६ । ७ । १७ । “गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् । ध्यायन् धिया सुरैर्युक्तः शर्म्म नालभतात्मनः ॥” तथा च गीतायाम् । १ । ७ । “नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमिते ॥” नाम । आख्या । (यथा, मनुः । ८ । १३१ । “शोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥”) हस्ताद्यैरर्थसूचना । हस्तभ्रूलोचनादिभिः प्रयो- जनस्य ज्ञापना । इत्यमरभरतौ ॥ (यथा कुमारे । ३ । ४१ । “मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् ॥”) गायत्त्री । सूर्य्यपत्नी । इति मेदिनी ॥ (यथा, मार्कण्डेये । ७७ । १ । “मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः । संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥” अस्या विशेषविवरणन्तु तत्रैवाध्याये द्रष्ट- व्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञा स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

3।3।33।2।1

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

संज्ञा स्त्री।

गायत्रीच्छन्दः

समानार्थक:गायत्री,संज्ञा

3।3।33।2।1

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

पदार्थ-विभागः : नाम, पौरुषेयः

संज्ञा स्त्री।

हस्तादिनार्थसूचना

समानार्थक:संज्ञा

3।3।33।2।1

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

पदार्थ-विभागः : , क्रिया

संज्ञा स्त्री।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

3।3।33।2।1

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

पदार्थ-विभागः : नाम

संज्ञा स्त्री।

सूर्यपत्नी

समानार्थक:संज्ञा,छाया

3।3।33।2।1

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

पति : सूर्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञा [sañjñā], 9 Ā.

To know, understand, be aware of.

To recognize.

To live in harmony, agree together (with acc. or instr.); पित्रा पितरं वा संजानीते Sk.

To watch, be on the alert; संजानानान् परिहरन् रावणानुचरान् बहून् Bk.8.27.

To accede or agree to.

To remember, think of (Paras); मातुः मातरं वा संजानाति Sk.

To direct, appoint. Caus.

To inform.

To appease, gratify, console.

(a) To quiet, pacify (a sacrificial animal). (b) To kill.

To command, enjoin.

To animate.

To make intelligible, cause to be understood, inform.

To make a sign to (any one), communicate by signs.

संज्ञा [sañjñā], 1 Consciousness, अकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे Māl.9.42; रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः Ku.6.44. संज्ञा लभ्, आपद् or प्रतिपद् 'to regain or recover one's consciousness, come to one's senses'.

Knowledge, understanding; नायका मम सैन्यस्य संज्ञार्थं तान् व्रवीमि ते Bg.1.7; Mb.12.153.63.

Intellect, mind; लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम् Mb.13.63.5.

A hint, sign, token, gesture; मुखापिंतैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् Ku.3.41; उपलभ्य ततश्च धर्मसंज्ञाम् Bu. Ch.5.21; Bhāg. 6.7.17.

A name, designation, an appellation; oft. at the end of comp. in this sense; द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः Bg.15.5.

(In gram.) Any name or noun having a special meaning, a proper name.

The technical name for an affix.

The Gāyatrī Mantra; see गायत्री.

A track, footstep.

Direction.

A technical term.

N. of the daughter of Viśvakarman and wife of the sun, and mother of Yama, Yamī, and the two Aśvins. [A legend relates that संज्ञा on one occasion wished to go to her father's house and asked her husband's permission, which was not granted. Resolved to carry out her purpose, she created, by means of her superhuman power, a woman exactly like herself who was, as it were, her own shadow (and was therefore called Chhāyā), and putting her in her own place, went away without the knowledge of the sun. Chhāya bore to the sun three children (see छाया), and lived quite happily with him, so that when Saṁjñā returned, he would not admit her. Thus repudiated and disappointed, she assumed the form of a mare and roamed over the earth. The sun, however, in course of time, came to know the real state of things, and discovered that his wife had assumed the form of a mare. He accordingly assumed the form of a horse, and was united with his wife, who bore to him, two sonsthe Aśvinīkumāras or Aśvins q. v.]-Comp. -अधिकारः a leading rule which gives a particular name to the rules falling under it, and which exercises influence over them. -विपर्ययः loss of consciousness; रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः Ku.6.44. -विषयः an epithet, an attribute. -सुतः an epithet of Saturn.-सूत्रम् any Sūtra which teaches the meaning of a technical term.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञा/ सं- P. A1. -जानाति, -जानीते, ( A1. ) to agree together , be of the same opinion , be in harmony with( loc. ; accord. to Pa1n2. 2-3 , 22 , also instr. or acc. ) RV. AV. VS. S3Br. ; ( A. ) to obey( dat. ) AitBr. ; ( A1. )to appoint , assign , intend (for any purpose) , destine ib. ; (only ind.p. -ज्ञाय)to direct , order , command Hariv. ; to acknowledge , recognize , own Pa1n2. 1-3 , 46 Sch. ; ( P. )to acknowledge or claim as one's own , take possession of SaddhP. ; ( P. )to think of. recollect sorrowfully (with acc. or gen. ) Pa1n2. Vop. ; A1. to know well , understand R. ; to watch for Bhat2t2. : Caus. -ज्ञापयति, ते, to cause to be of the same opinion or agree together AV. AitBr. ; to cause to acquiesce or agree in (euphemistically said of a sacrificial victim , which ought not to be led forcibly to its death but made to resign itself) S3Br. Gr2S3rS. MBh. BhP. ; to appease , satisfy MBh. Ka1lid. ; to make to be understood or known , cause to understand S3Br. ; to make signs to( acc. ) , communicate or make anything known by signs Mr2icch. Hcar. ; to command , enjoin , instruct Hariv.

संज्ञा/ सं-ज्ञा f. See. below

संज्ञा/ सं-ज्ञा f. ( ifc. f( आ). )agreement , mutual understanding , harmony TBr. S3Br. Katha1s.

संज्ञा/ सं-ज्ञा f. consciousness , clear knowledge or understanding or notion or conception S3Br. etc.

संज्ञा/ सं-ज्ञा f. a sign , token , signal , gesture (with the hand , eyes etc. ; संज्ञाम्-कृor दा, " to give a signal ") MBh. Ka1v. etc.

संज्ञा/ सं-ज्ञा f. direction (in अ-कृतस्, " one who has received no -ddirection ") MBh.

संज्ञा/ सं-ज्ञा f. a track , footstep BhP.

संज्ञा/ सं-ज्ञा f. a name , appellation , title , technical term( ifc. = " called , named ") Nir. Mn. MBh. etc.

संज्ञा/ सं-ज्ञा f. (in gram.) the name of anything thought of as standing by itself , any noun having a special meaning( संज्ञायाम्therefore denotes " [used] in some peculiar sense rather than in its strictly etymological meaning " e.g. as a proper name) Pa1n2. 1-1 , 34 ; 2 , 53 etc.

संज्ञा/ सं-ज्ञा f. a technical expression in grammar(See. -सूत्र)

संज्ञा/ सं-ज्ञा f. (with Buddhists) perception (one of the 5 स्कन्धस्See. ) Dharmas. 22 MWB. 109

संज्ञा/ सं-ज्ञा f. N. of the गायत्री(See. ) L.

संज्ञा/ सं-ज्ञा f. of a partic. high number Buddh.

संज्ञा/ सं-ज्ञा f. N. of a daughter of त्वष्टृor विश्व-कर्मन्(the wife of the Sun and mother of मनु, यमand यमी) Hariv. Pur.

"https://sa.wiktionary.org/w/index.php?title=संज्ञा&oldid=505148" इत्यस्माद् प्रतिप्राप्तम्