आज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजम्, क्ली, (अज + अण् । अजसम्बन्धी छागस्य घृत- मांसादिः) घृतं । इति जटाधरः ॥ (यथा वैद्यके । “गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत् । अतो धातुविवृद्ध्यर्थमाजं मांसं प्रशस्यते” ॥) (तथाच रामायणे । २ । ९१ । ६७ । “आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः” । घृतार्थे -- गव्यादिघृतभेदेन यदुक्तं तत्सर्व्वं घृत- शब्दे ज्ञातव्यं किन्त्वाजशब्दव्युत्पत्त्या दुग्धादिकं यदुपलभ्यते तदन्यत्र प्रदर्श्यते ॥ “आजं दधि भवेच्चोष्णं क्षयवातविनाशनं । दुर्नामश्वासकासेषु हितमग्निप्रदीपनं ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं । शस्तं कार्श्यापहं प्रोक्तं वातपित्तनिवर्हणं” ॥ इति हारीतसुश्रुतौ ॥ “नातिशीतं गुरुस्रिग्धं मांसमाजमदोषलं । शरीरधातुसामान्यादनभिष्यन्दि वृंहणं” ॥ इति चरको वाभटश्च ॥ “गव्यतुल्यगुणन्त्वाजं विशेषाच्छोषिणां हितं । दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् । अजानामल्पकायत्वात् कटुतिक्तनिषेवनात् ॥ नात्यम्बुपानाद्व्यायामात् सर्व्वव्याधिहरं पयः” । “दध्याजं कफपित्तघ्नं लघुवातक्षयापहं । दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनं ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं” ॥ “आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनं । कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु” ॥ इति च सुश्रुतः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज¦ न॰ आज्यतेऽनेन आ + अन्ज--घञर्थे क।

१ घृते जटा॰। अजस्येदम् अण्।

२ छागमांसादौ त्रि॰।
“अलङ्कृतं कु-मारं कुशलीकृतशिरंसमहतेन वाससा संवीतमैणेयेन वाऽजि-नेन ब्राह्मणम्, रौरवेण क्षत्रियम्। आजेन वैश्यम्” आश्व॰। गृ॰
“गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत्। अश्वा-याश्चैव नार्य्याश्च करेणूनाञ्च यत् पयः” सुश्रुतः। अज-भावे घञ् न वीभावः।

३ विक्षेपे आजानेयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज¦ n. (-जं) Oiled butter. E. आङ् before अज to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज [āja], a. (-जी f.) [अजस्येदं-अण्] Coming from, belonging to, or produced by, goats; आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप Mb.13.88.6. -जः A vulture.

जम् Ghee or clarified butter.

Throwing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज mfn. (fr. 1. अज) , coming from or belonging to goats , produced by goats A1s3vGr2. R. Sus3r.

आज m. a vulture L.

आज m. a descendant of अज

आज n. the lunar mansion पूर्वाभाद्रपदा(presided over by अजEkapad) VarBr2S.

आज n. clarified butter L.

"https://sa.wiktionary.org/w/index.php?title=आज&oldid=490463" इत्यस्माद् प्रतिप्राप्तम्