किंवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंवा, व्य, (किम् च वा च । इति द्वन्द्वसमासः ।) विकल्पः । अथवा । तत्पर्य्यायः । उताहो २ यदि वा ३ यद्वा ४ नेति ५ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंवा¦ अव्य॰ किञ्च वा च द्वन्द्वः।

१ वितर्के

२ सम्भावनायां

३ पक्षान्तरद्योतने च मेदि॰ पदद्वयमित्यन्ये

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंवा¦ ind. Or, else, moreover. E. किं what, वा or.

"https://sa.wiktionary.org/w/index.php?title=किंवा&oldid=496222" इत्यस्माद् प्रतिप्राप्तम्