प्रारब्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारब्धम्, क्ली, (प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।) प्रालब्धम् । शरीरारम्भकादृष्टविशेषः । यथा, -- “प्रारब्धकर्म्मणां भोगादेव क्षयः ॥” इति स्मृतिः । “प्रारब्धमश्नन्नभिमानशून्यः ।” इति श्रीभागवतम् ॥ “प्रारब्धकर्म्मविक्षेपाद्बासना तु न नश्यति ॥” इति भगवद्गीतायां मधुसूदनसरस्वती च ॥ (प्र + आ + रभ् + कर्म्मणि क्तः । कृतारम्भे, त्रि । यथा, रघौ । १४ । ७ । “अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्त्तयामासुरमात्यवृद्धा- स्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारब्ध¦ न॰ प्र + आ + रभ--आरम्भे क्त प्रकृष्टमारब्धं स्वकार्य्यंजननाय कृतारम्भं येन!

१ देहाद्यारम्भके

२ अदृष्टभेदेतस्य च भोगेनैवक्षय इति शास्त्रे प्रसिद्धम्।
“अवश्यमेवभोक्तव्यं कृतं कर्म शुभाशुभम्। नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि” शास्त्रेण प्रारब्धकर्मणो भोगं विनानाशाभावस्योक्तेः
“ज्ञानानि सर्वकर्माणि भस्मसात् कुरु-तेऽर्जुन!” गीतायां ज्ञानस्य सर्वकर्मनाशकत्वोक्तिः प्रार-अकर्मातिरिक्तविषयेत्याकरे द्रष्टव्यम्।

२ कृतारम्भे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं) Begun, beginning. E. प्र and आङ् before, रभ् to begin, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारब्ध [prārabdha], p. p. Begun, commenced.

ब्धम् What is begun, an undertaking; विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति Bh.1.27.

Fate, destiny.-Comp. -कर्मन्, -कार्य a. one who has commenced a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारब्ध/ प्रा mfn. commenced , begun , undertaken MBh. Ka1v. etc.

प्रारब्ध/ प्रा mfn. one who has -ccommenced or -bbegun (also 640201 -वत्mfn. ) Amar. Ra1jat. Katha1s.

प्रारब्ध/ प्रा n. an undertaking , enterprise Ka1v. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=प्रारब्ध&oldid=503015" इत्यस्माद् प्रतिप्राप्तम्