चौर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौरः, पुं स्त्री, (चोर एव प्रज्ञादिभ्योऽण् । यद्वा चुरा शीलमस्य । “इति छत्त्रादिभ्योणः ।” ४ । ४ । ६२ । इति णः ।) चोरः । इत्यमरः । २ । १० । २४ ॥ (यथा, देवीभागवते । १ । १६ । ५९ । “चौरं वा तापसं वापि समानं मन्यते कथम् ॥” असुरविशेषः । यथा, हरिवंशे । १७६ । १९ । “किरातीं चीरवसनां चौरसेनानमस्कृताम् ॥” कविभेदः । “कविरमरः कविरमरुः कविश्चौरो मयूरकः ॥” इत्युद्भटः ॥) चीरपुष्पी । इति मेदिनी । रे, ३७ ॥ (चोर- पुष्पीशब्दे विवरणमस्य ज्ञेयम् ॥) सुगन्धिद्रव्य- विशेषः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।24।2।1

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर¦ पु॰ चुरा शीलमस्य चूडा॰ णः चोरएव अण् वा। प्रच्छन्नपरद्रव्याहारके अमरः।
“सुवर्ण्णचौरः कौनख्यंसुरापः श्यावदन्तताम्” मनुः

२ कविभेदे कवी चौर-मयूरकौ” उद्भटः तत्कृतग्रन्थश्चौरपाञ्चाशिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर¦ mf. (-रः-री)
1. A thief, a robber, a pilferer.
2. A plant: see चोरपुष्पी
3. A perfume. f. (-री) Stealing, theft. E. चोर a thief, affix अण्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर mfn. ( चुर्)thievish HParis3. ii , 170 (= चोरg. प्रज्ञा-दि; g. छत्त्रा-दि)a thief. robber Mn. iv , viii , xi ( ifc. ) Hariv. etc.

चौर mfn. a dishonest or unfair dealer , usurper Pan5cat. i , 8 , 11/12 and 18/19 (also in comp. translatable as adj. )

चौर mfn. ( ifc. e.g. कवि-, " a plagiarist ") Gan2ar. 114

चौर mfn. a (heart-) captivator Hariv. 7125 ; 9981 and 9994

चौर mfn. the perfume चोरकL.

चौर mfn. " plagiarist " , N. of a poet(See. चोर) S3a1rn3gP.

चौर mfn. pl. N. of a family Pravar. i , 7 ( Ka1ty. and Vis3van. )

"https://sa.wiktionary.org/w/index.php?title=चौर&oldid=499605" इत्यस्माद् प्रतिप्राप्तम्