कर्णधार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णधारः, पुं, (कर्णं धरति धारयति वा । कर्ण + धृ + “कर्म्मण्यण्” ३ । २ । १ । इति अण् ण्यन्तादच् वा ।) नाविकः । इत्यमरः । १ । १० । १२ ॥ काण्डारि माजि इत्यादि भाषा ॥ (यथा हितोपदेशे । ३ । ४ । “यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णधार पुं।

नाविकः

समानार्थक:कर्णधार,नाविक

1।10।12।1।3

सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः। नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥

सम्बन्धि1 : नौका

वृत्ति : नौका

 : वहित्रवाहकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णधार¦ m. (-रः) A pilot, a helmsman. E. कर्ण the helm, धृञ् to have or. hold, and अण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णधार/ कर्ण--धार m. a helmsman , pilot Sus3r. BhP. etc.

कर्णधार/ कर्ण--धार m. a sailor , seaman Katha1s. xviii , 300

"https://sa.wiktionary.org/w/index.php?title=कर्णधार&oldid=495123" इत्यस्माद् प्रतिप्राप्तम्