सामग्री पर जाएँ

पीतसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतसारम्, क्ली, (पीतः सारो यस्य ।) पीतवर्ण- चन्दनकाष्ठम् । हरिचन्दनम् । इति शब्दचन्द्रिका ॥ (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् । “पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम् ॥”)

पीतसारः, पुं, (पीतः पीतवर्णः सारो यस्य ।) मलयजः । मोमेदकमणिः । इति मेदिनी । रे, २८३ ॥ अङ्कोठवृक्षः । इति जटाधरः ॥ तुरुष्कः । बीजकः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “बीजकः पीतसारश्च पीतशालक इत्यपि । बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतसार¦ m. (-रः)
1. Sandal.
2. A yellow gem, a topaz.
3. A tree, (Alangium hexapetalum.) n. (-रं) A yellow sort of Sandal wood. E. पीत yellow, and सार essence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतसार/ पीत--सार m. a -yyellow gem(= गो-मेदक) L.

पीतसार/ पीत--सार m. the sandal tree L.

पीतसार/ पीत--सार m. Alangium Hexapetaluni L.

पीतसार/ पीत--सार m. Citrus Medica L.

पीतसार/ पीत--सार m. olibanum L.

पीतसार/ पीत--सार n. -yyellow sanders L.

"https://sa.wiktionary.org/w/index.php?title=पीतसार&oldid=304075" इत्यस्माद् प्रतिप्राप्तम्