वैयाकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाकरणः, त्रि, (व्याकरणं वेत्ति अधीते वा । व्याकरण + “अणृगयनादिभ्यः ।” ४ । ३ । ७३ । इति अण् । “नय्वाभ्यां पदान्ताभ्यामिति ।” ७ । ३ । ३ । इति यकारात् पूर्व्वं ऐच् ।) व्याकरण- वेत्ता । व्याकरणाध्येता । व्याकरणशब्दात् ष्णप्रत्ययेन य्वोर्युमेति इमा णित्त्वे व्रिरिति वृद्धौ च निष्पन्नमिदम् । व्याकरणसम्बन्धी च ॥ (यथा, पाणिनौ । ६ । ३ । ७ । “वैयाकरणाख्यायां चतुर्थ्याः ॥” यथा च महाभारते । ५ । ४३ । ६१ । “सर्व्वार्थानां व्याकरणाद्वैयाकरण उच्यते । तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाकरण¦ त्रि॰ व्याकरणं वेत्त्यधीते वा अण्। व्याकरणाभिज्ञे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाकरण¦ mfn. (-णः-णी-णं) Grammatical, relating to grammar. m. (-णः) A grammarian. E. व्याकरण grammar, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाकरण [vaiyākaraṇa], a. (-णी f.) [व्याकरणं वेत्त्यधीते वा अण्] Grammatical. -णः A grammarian; वैयाकरणकिरातादप- शब्दमृगाः क्व यान्तु संत्रस्ताः Subbāṣ. -Comp. -खसूचिः (a grammarian who merely pierces the air with a needle) a poor grammarian. -पाशः a bad grammarian.-भार्यः one whose wife is a grammarian.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाकरण mfn. (fr. व्य्-आकरण)relating to grammar , grammatical W.

वैयाकरण m. a grammarian MBh. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=वैयाकरण&oldid=504656" इत्यस्माद् प्रतिप्राप्तम्