धानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानी, स्त्री, (धीयते धार्य्यतेऽत्र । धा + आधारे ल्युट् । टित्वात्ङीप् ।) आधारः । यथा, मत्स्य- धानी राजधानी । इत्यादि भरतः ॥ पीलु- वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानी¦ स्त्री धा--आधारे ल्युट् ङीप्।

१ आधारे राजधानी

२ पीलुवृक्षे स्त्री राजनि॰। स्वार्थे क धानिका तत्रार्थे
“अङ्गारधानिका” अमरः। [Page3877-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानी¦ f. (-नी)
1. Coriander.
2. A granary. a receptacle.
3. The site of a habitation.
4. The name of a river.
5. What has or contains, used in composition, as राजधानी a royal capital, having the king's presence, मत्स्यधानी a net, &c. E. धा to have, affix युच्, fem. affix. ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानी [dhānī], See धानम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानी f. = n. (See. अङ्गार-, गोपाल-, राज-etc. )

धानी f. See. धान(above ).

"https://sa.wiktionary.org/w/index.php?title=धानी&oldid=500474" इत्यस्माद् प्रतिप्राप्तम्