नरपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपतिः, पुं, (नरान् पातीति । पा + डतिः । नराणां पतिर्वा ।) राजा । इति शब्दरत्ना- वली ॥ (यथा, रघुः । २ । ७५ । “नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपति¦ पु॰

६ त॰। नृपे शब्दर॰।
“नरपतिकुलभूत्यै गर्भ-माधत्त राज्ञी” रघुः। नरेश्वरनरनाथनरनायकनरेशाद-योऽप्यत्र।
“नरनाथ! न जानीमस्त्वत्प्रिया यद्व्यवस्यति” भाग॰

४ ।

२६ ।

१५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपति¦ m. (-तिः) A king, a sovereign, a prince. E. नर man, पति lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपति/ नर--पति m. " -mman-lord " , a king Var. Ka1v. etc.

नरपति/ नर--पति m. N. of one of the 4 myth. kings of जम्बु-द्वीपL.

नरपति/ नर--पति m. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=नरपति&oldid=500554" इत्यस्माद् प्रतिप्राप्तम्