जि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जि, जये । अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सकंच-अनिट् ।) जय उत्कर्षः स्वीका- रश्च । उत्कर्षेऽकर्म्मकः । जयन्ति यमुनाकूले रहः- केलयः । मखैरसङ्ख्यैरजयत् सुरालयमिति काद- म्बरी । जयति शत्रुं बली । अनभिधानादस्मात् तुवन्त्वोः प्रयोगाभावः । किञ्च तयोः स्थाने तिवन्तीति । किञ्च तुपः स्थाने तातङ् दृश्यते । यथा, भावगम्यलयः कोऽपि जयताद्वागगोचरः । इति दुर्गादासः ॥

जिः, त्रि, (जयतीति । जि + बाहुलकात् डिः ।) जेता । पिशाचे, पुं । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जि¦ जो अभिभवे भ्वा॰ पर॰ सक॰ अनिट्। जपति अजेषीत्जिगाय जिग्यतुः जिगयिथ जि{??}थ। जेता जीयात्जेप्यति। जापयति--ते अजीजपत् त। जिगीषति। जेता जयी जितः जयः।
“जयत्यतिवनो राभोलक्ष्मणश्चमहाबलः। राजा जयति सुग्रीवो राधवेणानुप कितः” रामा॰ बहुकृत्वः प्रयोगः।
“भर्वद्रव्याणि कुप्यञ्च योयज्जयात तस्य तत्” मनुः।
“दुर्य्योघनो द्रौपदि! त्वामगै-[Page3118-a+ 38] षीत्” भा॰ स॰

६५ अ॰।
“जिगाय तस्य हन्तारं स रामःसार्बलौकिकः” भट्टिः
“गर्जितानन्तरां घृष्टिं सौभाग्येनजिगाय सा” कुमा॰।
“जीयात् पण्डितगर्वपर्वतपविःश्रीवोपदेवकविः” मुग्धगो॰ अस्य तुबन्तुस्थाने तिवन्ती। जयति जयन्ति।
“जयति जयति देवः” नाटकेषुवहुस्थाने कञ्चुकाद्युक्तिः।
“नवरसरुचिरां निर्मितिमादधतो भारती कवेर्जयति” काव्यप्र॰। जयश्च सर्वेभ्यउत्कर्षस्तेन स्वापेक्षयाप्युत्कर्षबोधनात् तस्य नमस्कार-व्यञ्जकता यथाह काव्यप॰
“जयत्यर्थेन च नमस्कारआक्षिप्यते इति तामस्वि प्रणत इति”। अभिभव-पूर्वकग्रहणे अयं द्विक॰। दुह्याच् पज्दण्ड् रुधि प्रच्छिचिब्रू शासु जिमन्ध् मुषाम्। कर्मयुक् स्यादकथितन्तथास्यान्नीहृकृष्वहाम्” इत्युक्तेः। शतं जयति देवदत्तम्” सि॰कौ॰
“इन्द्रं वाजं जापयत” यजु॰

९ ।

११ ।
“यदि त्यध्वर्य्यवआजिं जापयेयुः” आश्व॰।

९ ।

८ ।
“इमाञ्च पृथिवीं कृत्-स्मामेकाह्रा स व्यजीजपत्” भा॰ द्रे॰

६२ अ॰ स्वार्थे णिच्। व्यजीजयत् इति षटि पुगभाव आर्षः।
“गतिं जिरोषतःमादौ रुरुहातेऽ{??}कामिकाम्” भाग॰

२ ।

१० ।

२५ ।
“अगा-हताष्टादशतां जिगोषया” नैष॰। जेगीयते। कर्मणिअजीयत अजायि।
“प्रागजीयत घृणा ततो मही” रघुः। अति + अतिशयेन जये
“विराडियं सुपजा अत्यजैषीत्” अथ॰

१४ ।

३ ।

७४ । वि + अति परस्परजये आत्म॰।
“व्यतिजिग्ये समुद्रोऽषि न धैर्य्यं तस्य गच्छतः” भट्टिःअधि + आधिक्येम जये
“सपत्नांश्चाधिजोयास्म” भट्टिः। अनु + अनुरूपजये पश्चाज्जये च।
“कौशल्योऽन्वजयत्महोम्” भा॰ शा॰

३ ।

२४ अ॰। अमि + आभिमुख्यन जये।
“ते चान्द्रमसमेव लोसमभि-जयन्ति” प्रश्नो पु॰

१ अधिगमे च
“वेदश्रुतिभिराख्या-नैरर्थानधिजिगोषति” भा॰ शा॰

८४

६५ । अव + अधरीकृत्य जये।
“शरैर्पिध्वस्य तांश्चौरानवजित्य चतद्धनम्” भा॰ आ॰

७७

६ ।
“अवजित्य सुशर्झाणं धनंचादाय सर्वशः” भा॰ वि॰

३३ अ॰। परा + पराक्रमपूर्वकजये आत्म॰। पराजयते।
“खं परा-जयमानोऽसावुन्नन्या पवनात्मजम्” भट्टिः।
“पराजितेनापिकृतौ हरस्य” कुमा॰। ग्लानौ अक॰ तत्र
“पराजेरसोढः” पा॰ सहार्थस्यापाद्यनता।
“अध्ययनात् पराजयतेग्लायतीत्यर्थः सि॰ कौ॰
“तां पराजयुमानां सा प्रीतेरक्ष्यां दशाननात्” भट्टिः। [Page3118-b+ 38] प्रति + प्रतिरूपजये।
“अजाविकं मायया प्रत्यजैषीत्” भा॰ द्रो॰

१३

५७ श्लो॰।
“वय प्रतिजिगोपन्तस्तत्र तान्समभिद्रुताः”

४३

७६ शो॰। वि + विशेषेण जये आत्म॰ बिजयते।
“येब देवान् मनुष्यांञ्चपार्थो विजयते मृधे” भा॰ वि॰

१३

४५ श्लो॰।
“जगादाद्रि-र्विजषीष्ठाः।
“दैत्यं कुलं विजिग्ये” भट्टिः

जि¦ त्रि॰ ज्या + वा॰ कि।

१ क्षयशीले

२ पिशाचे पु॰ एकाक्षरको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जि¦ r. 1st cl. (जयति)
1. To excel, to be pre-eminent, to surpass.
2. To conquer, to reduce or overcome. With वि or परा prefixed, (विजयते पराजयते) To overcome, to conquer. भ्वा-पर-सक-अनिट् |

जि¦ mfn. (जिः-जिः-जि) Victorious, conquering, a victor. m. (-जिः) A demon. E. जि to conquer, कि aff. जयशीले पिशाचे च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जि [ji], 1 P. (Ātm. when preceded, by परा and वि) (जयति, जिगाय, जिग्ये, अजैषीत्-अजेष्ट, जेतुम्, जित)

To conquer, defeat, overcome, vanquish, subjugate; जयति तुलामधिरूढो भास्वानपि जलदपटलानि Pt.1.33; Bk.15.76, 19.2.

To surpass, excel; गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा Ku.2.53; R.3.34; Ghaṭ.22; Śi.1.19.

To win (by conquest; in gambling or in a law-suit), acquire by conquest, प्रागजीयत घृणा ततो मही R.11.65; (where जि means 'to conquer' also); Ms.7.96.

To curb, restrain, control, conquer (as passions).

To be victorious, be supreme or pre-eminent (generally used in benedictory stanzas or salutations); जयतु जयतु महाराजः (in dramas); स जयति परिणद्धः शक्तिभिः शक्तिनाथः Māl.5.1; जितमुडुपतिना नमः सुरेभ्यः Ratn.1.5; Bh.2.24; Gīt.1.1.

To convict.

To overcome or get the better of (as a disease &c.).

To expect from (with abl.). -Caus. (जापयति) To cause to win or conquer. -Desid. (जिगीषति) To wish to win, acquire or excel, to vie with, emulate, to seek for; चलति नयान्न जिगीषतां हि चेतः Ki.1.29. With अधि to conquer, defeat, vanquish; Bk.19.2.

जिः [jiḥ], A demon (पिशाच).

जिम् [jim], 1 P. (जेमति) To eat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जि cl.1. जयति, ते( impf. अजयत्; aor. अजैषीत्, Ved. अजैस्, 1. pl. अजैष्म, जेष्म, 2. sg. जेस्and A1. जेषिSubj. जेषत्, षस्, षामRV. ; aor. A1. अजेष्ट; fut. 1st. जेताRV. etc. ; fut. 2nd. जेष्यति, x , 34 , 6 etc. ; pf. जिगाय[ Pa1n2. 7-3 , 57 ] , जिगेथ, जिग्युर्; p. जिगीवस्[ गिवस्TS. i , 7 , 8 , 4 ; acc. pl. ग्युषस्] RV. etc. ; Inf. जिषे, i , 111 , 4 and 112 , 12 ; जेतवेTBr. ii ; Class. जेतुम्: Pass. जीयते, अजीयत[ Ragh. xi , 65 ] , अजायि, जायिष्यते; for जीयतेand cl.9. जिनातिSee. ज्या)to win or acquire (by conquest or in gambling) , conquer (in battle) , vanquish (in a game or lawsuit) , defeat , excel , surpass RV. etc. (with पुनर्, " to reconquer " TS. vi , 3 , 1 , 1 ); to conquer (the passions) , overcome or remove (any desire or difficulties or diseases) Mn. MBh. etc. ; to expel from( abl. ) S3Br. iii , 6 , 1 , 17 ; to win anything( acc. )from( acc. ) , vanquish anyone( acc. )in a game( acc. ) S3Br. iii , 6 , 1 , 28 ; xiv , 6 , 8 , 1 and 12 MBh. iii Das3. Pa1n2. 1-4 , 51 Siddh. ; to be victorious , gain the upper hand RV. AV. S3Br. iii Mun2d2Up. Mn. vii , 201 MBh. ; often pr. in the sense of an Impv. " long live! " " glory to " S3ak. VarBr2S. Laghuj. Bhartr2. etc. : Caus. जापयति( Pa1n2. 6-1 , 48 and 7-3 , 36 ) to cause to win VS. ix , 11 f. ; ( aor. 2. pl , अजीजिपतand अजीजप्) TS. i , 7 , 8 , 4 and S3Br. v , 1 , 5 , 11 f. A1s3vS3r. ix , 9 ; to conquer MBh. vii , 66 , 6 ( aor. अजीजयत्): Pass. जाप्यते, to be made to conquer W. : Desid. जिगीषति, ते( Pa1n2. 7-3 , 57 ; p. षत्, षमाण)to wish to win or obtain or conquer or excel AV. xi , 5 , 18 TS. ii S3Br. S3a1n3khS3r. MBh. etc. ; ( A1. )to seek for prey RV. x , 4 , 3 : Intens. जेजीयतेPa1n2. 7-3 , 57 Ka1s3.

जि mfn. conquering L.

जि m. a पिशाचL.

"https://sa.wiktionary.org/w/index.php?title=जि&oldid=385108" इत्यस्माद् प्रतिप्राप्तम्