सामग्री पर जाएँ

परात्पर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परात्परः, पुं, परात् श्रेष्ठादपि परः श्रेष्ठः । स च श्रीकृष्णः । यथा, -- “देवाः कालस्य कालोऽहं विधातुर्विधिरेव च । संहारकर्त्तुः संहर्त्ता पातुः पाता परात्परः ॥” इति ब्रह्यवैवर्त्ते श्रीकृष्णजन्मखण्डे ६ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परात्पर¦ पु॰ परस्मात्परः अलुक्स॰।

१ गुरुभेदे परमेष्ठिन्-शब्दे दृश्यम्।

२ परमेश्वरे तस्य सर्बेभ्यः परत्वात् तथा-त्वम्।
“इन्द्रियेभ्यः परे ह्यर्था ह्यर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः। महतःपरमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः” कठवल्ली गीता च
“परात्परंसाम्यमुपगि दिव्यम्” श्रुतिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परात्पर¦ mfn. (-रः-रा-रं) Superior to the best. E. पर in the fifth case, and repeated in the first.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परात्परः [parātparḥ], The Supreme Being. -a. Supreme; परात्परं पुरुषमुपैति दिव्यम्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परात्पर/ परात्--पर mfn. superior to the best W.

परात्पर/ परात्--पर mfn. senior to the senior(See. next)

"https://sa.wiktionary.org/w/index.php?title=परात्पर&oldid=500804" इत्यस्माद् प्रतिप्राप्तम्