गंधतारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gandhatārika  : nt.: Name of a tīrtha.

By bathing there (upaspṛśya) and by abstaining from food for a month (ekamāsaṁ nirāhāraḥ) one obtains the power of becoming invisible (? antardhānaphalaṁ labhet) 13. 26. 29 (Nī. on Bom. Ed. 13. 25. 30: antardhānaphalaṁ gandharvādibhogam).


_______________________________
*3rd word in right half of page p342_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gandhatārika  : nt.: Name of a tīrtha.

By bathing there (upaspṛśya) and by abstaining from food for a month (ekamāsaṁ nirāhāraḥ) one obtains the power of becoming invisible (? antardhānaphalaṁ labhet) 13. 26. 29 (Nī. on Bom. Ed. 13. 25. 30: antardhānaphalaṁ gandharvādibhogam).


_______________________________
*3rd word in right half of page p342_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गंधतारिक&oldid=445094" इत्यस्माद् प्रतिप्राप्तम्