शंखिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṅkhinī  : f.: Name of a tīrtha.

Sacred to Devī (devyās tīrthe); a pilgrim, by bathing there, gets excellent form (labhate rūpam uttamam) 3. 81. 41.


_______________________________
*1st word in left half of page p454_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṅkhinī  : f.: Name of a tīrtha.

Sacred to Devī (devyās tīrthe); a pilgrim, by bathing there, gets excellent form (labhate rūpam uttamam) 3. 81. 41.


_______________________________
*1st word in left half of page p454_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शंखिनी&oldid=446594" इत्यस्माद् प्रतिप्राप्तम्