सम्मोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मोह¦ m. (-हः)
1. Ignorance.
2. Folly.
3. Beguilement, fascination.
4. Stupefaction.
5. Fainting. E. सम् before मुह् to be foolish, घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मोह/ सम्-मोह m. stupefaction , bewilderment , confusion , insensibility , unconsciousness , ignorance , folly , illusion of mind (also with मनसः; मनः-, मति-, चित्त-स्etc. ) S3Br. etc.

सम्मोह/ सम्-मोह m. tumult , battle(= संग्रान) Naigh. ii , 17

सम्मोह/ सम्-मोह m. (in astrol. ) a partic. conjunction of planets VarBr2S.

सम्मोह/ सम्-मोह हक, हनetc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=सम्मोह&oldid=403743" इत्यस्माद् प्रतिप्राप्तम्