यशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशः, [स्] क्ली, (अश्नुते व्याप्नोतीति । अश + “अशेर्देवने युट् च ।” उणा० ४ । १९० । इत्य- सुन् युट्च ।) सुख्यातिः । तत्पर्य्यायः । कीर्त्तिः २ समज्ञा ३ । इत्यमरः । १ । ६ । ११ ॥ समाख्या ४ कीर्त्तना ५ अभिख्यानम् ६ आज्ञा ७ समज्या ८ । इति शब्दरत्नावली ॥ “दानादिपभवा कीर्त्तिः शौर्य्यादिप्रभवं यशः । इति माधवी ॥ अतएव यशःकीर्त्त्योर्भेदस्यापि दर्शनात् यशः- कीर्त्तिपरिभ्रष्टो जीवन्नपि न जीवति । इति कस्यचित् प्रयोगः । जीवतः ख्यातिर्यशो मृतस्य स्वातिः कीर्त्तिरिति केचित् । तन्न साधु कीर्त्तिस्ते नृप दूतिकेति प्रयोगदर्शनात् ।” इत्यमरटीकायां भरतः ॥ कीर्त्तिनाशे दोषो यथा, -- “हन्ति यः परकीर्त्तिञ्च स्वकीर्त्तिं मानवाधमः । स कृतघ्न इति ख्यातस्तत्फलञ्च निशामय ॥ अन्धकूपे वसेत् सोऽपि यावदिन्द्राश्चतुर्द्दश । कीटैर्नकुलमानैश्च भक्षितः सततं नृप ! ॥ तप्तक्षारोदकं पापी नित्यं पिबति खादति । ततः सर्पो जन्म सप्त काकः पञ्च ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ (अन्नम् । यथा, ऋग्वेदे । ४ । ५२ । ११ । “वयं स्याम यशसो जनेषु ।” “यशसः कीर्त्तेरन्नस्य वा ।” इति तद्भाष्ये सायणः ॥ त्रि, यशस्वी । यथा, ऋग्वेदे । ८ । ७९ । ५ । “त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।” “त्वं यशाः यशस्व्यसि भवसि ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस् नपुं।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

1।6।11।2।1

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस्¦ न॰ अश--असुन् धातोः युट् च। शौर्य्यादिभूतेख्यात्यपरपर्य्याये पदार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस्¦ n. (-शः)
1. Glory, fame, celebrity, reputation.
2. Splendour, lus- tre.
3. Praise, eulogium. E. अश् to pervade, to spread abroad, aff. असुन्, and युट् substituted for the initial.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस् [yaśas], a. [अश् स्तुतौ असुन् धातोः ल्युट् च Uṇ.4.19]

Lovely, agreeable, worthy.

Honoured. -n. Fame. reputation, glory, renown; विस्तीर्यते यशो लोके तैलबिन्दु- रिवाम्भसि Ms.7.34; यशस्तु रक्ष्यं परतो यशोधनैः R.3.48; 2.4.

An object of glory or respect, a person of distinction.

Ved. Beauty, splendour.

Favour, partiality.

Wealth.

Food.

Water.

An assemblage of rare merits; यावद् हि प्रथते लोके पुरुषस्य यशो भुवि । तावत् तस्याक्षया कीर्तिर्भवतीति विनिश्चिता ॥ Mb.12.54.32 (com. यशः परचित्तचमत्कृतिजनको गुणौघः).

An indirect fame (परोक्षकीर्ति); तपति च कीर्त्या यशसा ब्रह्मवर्चसेन Ch. Up.3. 18.3. -Comp. -कर a. (यशस्कर) conferring glory, glorious; साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः Ms.8.387. -कामa.

(यशस्काम) desirous of getting fame.

aspiring; ambitious. -कायम्, -शरीरम् body in the form of fame; यशःशरीरे भव मे दयालुः R.2.24; नास्ति येषां यशःकाये जरामरणजं भयम् Bh. -द a. (-यशोद) conferring fame. (-दः) (येन वायुना शीद्यते शद् अच्) quicksilver; यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् Bhāva P. (-दा) N. of the wife of Nanda and foster-mother of Kṛiṣṇa. -धन a. or s. one whose wealth or valued treasure is fame, rich in fame, very renowned; अपि स्वदेहात् किमुतेन्द्रियार्थाद् यशो- धनानां हि यशो गरीयः R.14.35;2.1. -धर a. (यशोधर) keeping up or preserving glory. -धा a. conferring fame; कच्चिद् यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते Bhāg. 3.1.38. -पटहः (यशःपटहः) a double drum. -प्रख्यापनम् (यशःप्रख्यापनम्) spreading or proclaiming the glory.-भृत् a. (यशोभृत्) famous, renowned. -शेष a. remaining only in fame; having nothing left behind except glory i. e. dead; cf. कीर्तिशेष. (-षः) death. -हर a. (यशोहर) taking away fame, dishonouring, ignominious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस् n. beautiful appearance , beauty , splendour , worth RV. AV. VS. S3Br. Gr2S3rS.

यशस् n. honour , glory , fame , renown AV. etc. etc. (also personified as a son of कामand रतिHariv. ; or of धर्मand कीर्तिPur. )

यशस् n. an object of honour , a person of respectability S3Br.

यशस् n. favour , graciousness , partiality RV.

यशस् n. N. of various सामन्s A1rshBr.

यशस् n. = उदक, water , or अन्न, food , or धन, wealth Naigh.

यशस् mfn. beautiful , splendid , worthy , excellent RV. AV.

यशस् mfn. honoured , respected , venerated ib.

यशस् mfn. pleasant , agreeable , estimable ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAŚAS : Father of Kalki, the tenth incarnation of Mahā- viṣṇu. Agni Purāṇa, Chapter 16, mentions that towards the end of Kaliyuga all people will become atheists, there will be an intermixture of castes and all people will become thieves and devoid of virtue. At that time, the 15 branches of the Veda called Vājasaneyas alone will be the authority. Mlecchas (low-class people) assuming the form of Kings will begin to eat human beings. Agni Purāṇa states further that at that time, Lord Viṣṇu will incarnate as Kalki, the son of Yaśas and Yājñavalkya's priest and after training himself in archery and weapons, annihilate all Mlecchas.


_______________________________
*3rd word in left half of page 895 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस् न.
एक साम का नाम, पञ्च.ब्रा. 19.8.4 सा.वे. 1.27० पर आधृत।

"https://sa.wiktionary.org/w/index.php?title=यशस्&oldid=479937" इत्यस्माद् प्रतिप्राप्तम्