वाणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणी स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।6

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणी¦ f. (-णी)
1. SARASWATI4, the goddess of speech.
2. Speech, sound.
3. Voice, (as दैववाणी).
4. Eloquence.
5. Praise.
6. A literary pro- duction. E. वण् to sound, aff. इञ् and ङीप् or ङीष् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणी [vāṇī], 1 Speech, words, language; वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते Bh.2.19.

Power of speech.

Sound, voice; केका वाणी मयूरस्य Ak.; so आकाशवाणी.

A literary production, a work or composition; मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम् Bv.4.41; U.7.2.

Praise.

Sarasvatī, the goddess of learning; तव करकमलस्थां स्फाटिकीमक्षमालां, नखकिरणविभिन्नां दाडिमीबीजबुद्ध्या । अनुलवमनुकर्षन् येन कीरो निषिद्धः, स भवतु मम भूत्यै वाणि ते मन्दहासः ॥.

Eloquent speech.

Music.

N. of a metre consisting only of long syllables. -Comp. -वादः a kind of bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणी f. See. below

वाणी f. sound , voice , music( pl. a choir of musicians or singers) RV. (the सप्त वाणीस्are referred by the Comms. to the seven metres or to the seven notes of the gamut etc. )

वाणी f. speech , language , words , diction , ( esp. ) eloquent speech or fine diction MBh. Ka1v. etc.

वाणी f. a literary production or composition Uttarar. Bha1m.

वाणी f. praise , laudation MW.

वाणी f. the goddess of speech , सरस्वतीR. BrahmaP.

वाणी f. N. of a metre consisting only of long syllables Ka1vya7d. Sch.

वाणी f. of a river( accord. to some the सरस्वती) VP.

वाणी f. (See. वाणि)weaving L.

वाणी f. reed RV. v , 86 , 1

वाणी f. du. the two bars of a car or carriage ib. i , 119 , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a whisk bearer of ललिता, became consort of ब्रह्मा--also सरस्वती and भारती. Br. IV. ३९. ६७, ७४; ४३. ७५ and ८६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāṇī. See Vāṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वाणी&oldid=504229" इत्यस्माद् प्रतिप्राप्तम्