चीवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीवरम्, क्ली, (चीयते तन्तुसन्तानैरिति । चि + “चित्वरच्छत्वरधीवरेति ।” उणां । ३ । १ । इति ष्वरच् । निपातनात् धातोर्दीर्घत्वे साधुः ।) भिक्षुवस्त्रम् । इत्युणादिकोषः ॥ (यथा, महा- भारते । १ । ९१ । १२ । “अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीवर¦ न॰ चि--वरच् नि॰ दीर्घः चीव--अच् वा। भिक्षुप्रावरणे उज्ज्वलद॰
“कौपिनाच्छादनं यावत्तावदिच्छेच्चचीवरम्” भा॰ आ॰

९१ अ॰।
“प्रेतचीवरवसा स्वनो-ग्रया” रघुः।
“पुच्छभाण्डचीवराण्णिङ्” पा॰ चीव-रादर्जने परिधाने च” वार्त्ति॰ चीवराणि अर्जयतिपरिधत्ते वा संचीवरयते भिक्षुः सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीवर¦ n. (-रं) The tattered dress of a Baud'dha mendicant, or of any mendicant. E. चि to collect, &c. and वरच् Unadi aff. चीव-अच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीवरम् [cīvaram], [चि-ष्वरच् नि˚ दीर्घः; चीव्-अरच् वा; cf. Uṇ.3.1]

A garment (in general); a tatter, rag; प्रेतचीवर- वसा स्वनोग्रया R.11.16.

The dress of any mendicant, particularly of a Buddhist mendicant; चीवराणि परिधत्ते Sk.; चीरचीवरपरिच्छदाम् Māl.1; प्रक्षालितमेतन्मया चीवरखण्डम् Mk.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीवर m. iron filings Gobh. iv , 9 , 7

चीवर n. the dress or rags of a religious ( esp. Buddhist or Jain) monk S3a1n3khS3r. ii , 16 , 2 Pa1n2. 3-1 , 20 MBh. i , 36 , 38 Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=चीवर&oldid=499577" इत्यस्माद् प्रतिप्राप्तम्