दन्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त्यः, त्रि, (दन्तेषु भवः । दन्त + “शरीरावय- वाच्च ।” ४ । ३ । ५५ । इति यत् ।) दन्तोद्भवः । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥” दन्तेभ्योहितः । “शरीरावयवाद्यत् ।” ५ । १ । ६ । इति यत् । दन्तहितजनकः । यथा, सुश्रुते । १ । ४६ । “दन्त्योऽग्निमेधाजननोऽल्पमूत्र- स्तन्योऽथ केश्योऽनिलहा गुरुश्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त्य¦ पु॰ दन्ते दन्तमूले वा भवः यत्। दन्तदन्तमूलयीर्जाते

१ तवर्गादौ वर्णे।
“ऌतुलसानां दन्ताः” सि॰ कौ॰।
“दन्त्या-ऌतुलसाः स्मृताः” पा॰ शि॰। शेखरादौ दन्तशब्दस्यदन्तमूलपरतोक्ता अन्यथा भग्नदन्तस्य तदनुच्चारणापत्तेः” दन्तेभ्यो हितः यत्।

२ दन्तहितकारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त्य¦ mfn. (-न्त्यः-न्त्या-न्त्यं) Dental of or belonging to the teeth. E. दन्त, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त्य [dantya], a. [दन्ते दन्तमूले वा भवः यत्]

Dental.

Suitable to the teeth. -न्त्यः (i. e. वर्णः) A letter of the dental class; see दन्तमूलीय above. -Comp. -ओष्ठ्य a. denti-labial.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त्य mf( आPa1n2. 6-1 , 213 Sch. )n. dental (a letter) Pra1t. Ka1s3. Vop.

दन्त्य mf( आPa1n2. 6-1 , 213 Sch. )n. being on the teeth Pa1n2. 4-3 , 55 Ka1s3. Hemac.

दन्त्य mf( आPa1n2. 6-1 , 213 Sch. )n. suitable to the teeth Sus3r. i , 46 Pa1n2. 5-1 , 6 Ka1s3.

दन्त्य mf( आPa1n2. 6-1 , 213 Sch. )n. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दन्त्य&oldid=500142" इत्यस्माद् प्रतिप्राप्तम्