शौच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम्, क्ली, (शुचेर्भावः । शुचि + “इगन्ताच्च लघु पूर्व्वात् ।” ५ । १ । १३१ । इत्यण् ।) शुचिता । शुचित्वम् । शुद्धिः । तस्य लक्षणादि यथा, -- “अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः । स्वधर्म्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम् ॥” इत्येकादशीतत्त्वे बृहस्पतिवचनम् ॥ अन्यच्च । “सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा शुचिः ॥ सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम् ॥ यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥” इति गारुडे ११० अध्यायः ॥ अपिच । “यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यते ॥ शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त- रम् ॥” इति गारुडे २१५ अध्यायः ॥ पादादिशौचगुणा यथा, -- “मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः ॥” इति राजवल्लभः ॥ अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः ॥” इति कौर्म्मे उपविभागे २२ अध्यायः ॥ अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच¦ न॰ शुचेर्भाद्धः अण्।

१ शुद्धौ पवित्रतायाम्
“अभक्ष्य-परिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यपस्थानंशौचमित्यभिधीयते” इति वृहस्पत्युक्ते

२ धर्मविशेषे च
“सर्वेषामेव शौचानामर्थशौचं विशिष्यते। योऽथार्थैर-शुचिः शौचान्न मृदा बारिष्णा शुचिः। मलशौचं मनः-शौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जल-शौचन्तु पञ्चमम्। यस्य सत्यञ्च शौचं च तस्य स्वर्गो नदुर्लभः” गारुडे

११

० अ॰। मृदादिशौचप्रकारस्तु आ॰ त॰ दर्शितो यथादेबलः
“धर्मविद्दक्षिणं हस्तमवः शौत्ते न योजयेत्। तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत्। प्रकृतिस्थिति-रेषा स्यात् कारणादुभयक्रिया”। कारणाद्रोगादेः। ब्रह्मा{??}पु॰
“उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः। उदङ्मुखो दिवा कुर्य्यात् रात्रौ चेद्दक्षिणामुखः। सुनि-र्णिक्ते मृदं दद्यात् मृदन्ते त्वप एव च। दातव्यमुदकतावद् यावत् स्यात् मृत्तिकाक्षयः”। कुर्य्यात् शौचमितिशेषः। सुनिर्णिक्ते नरद्वाजोक्तलोष्ट्रदिप्रमृष्टे गुदे। उ-दकपात्राभावे करेण जलाशयादुदकग्रहणमाह आ-दित्यपु॰
“रत्रिमात्रं जलं त्यक्त्वा कुर्य्यात् शौचमनु-द्धृते। पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्”। य-स्मिन् प्रदेशे शौचं कर्त्तव्यं तस्मादरत्निमात्रव्यवहितं जलंतत् स्थलमेव तीर्थं जलसमीपत्वात्। विष्णुपु॰
“बल्मी-कमूषिकोत्खातां मृदमन्तर्जलां तथा। शौचावशिष्टां गे-हाच्च नादद्यात् लेपसम्भवाम्। अन्तःप्राण्यवपन्नाञ्चहलोत्खातां सकर्दमाम्”। मनुदक्षौ
“एका लिङ्गे गुदेतिस्रो दश वामकरे तथा। उभयोः सप्त दातव्या मृदःशद्धिमभीप्सता”। उभयोः करयोः। विष्णुंपु॰
“एका-लिङ्गे गुदे तिस्रो दश वामकरे तथा। हस्तद्गये च सप्ता-न्या मृदः शौचोपपादिकाः”। यमः
“लिङ्गे त्वेका गुदेतिस्रो वामहस्ते चतुर्दश। ततः पुनरुभाभ्यात दातव्याःसप्त मृत्तिकाः”। प्रैठीनसिः
“मृत्तिकां संगृह्य एका[Page5146-a+ 38] लिङ्गेऽपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त” इव्यादि। एतासां संख्यानां दक्षाद्युक्ताधिक्यं गन्धा-द्यनुवृत्तिमनुरुध्य व्यवस्थेयम्। वामहस्ते दशदानान-न्तरं तत्पृष्ठे षड्दानमाह हारीतः
“दश मध्ये च षट्-पृष्ठे इति”। शङ्दक्षौ
“तिस्रस्तु मृत्तिका देयाः कृत्वानखविशोधनम्। तिस्रस्तु पादयोर्देयाः शुद्धिकामेननित्यशः”। नखशोधनं तृणादिना नखान्तर्मलशोधनम्,तिस्र इति हस्तयोरिति शेषः। पादप्रक्षालनं कांस्ये नकर्त्तव्यमित्याह विष्णुधर्मोत्तरम्
“दर्भैर्न मार्जयेत् पादौन च कांस्येन धावयेत्”। दक्षः
“लिङ्गे तत्र समाख्या-ता त्रिपर्वी पूर्य्यते यया। अर्द्धप्रसृतिमात्रा तु प्रथमामृत्तिका स्मृता। द्वितीया च तृतीया च तदर्द्धार्द्धाप्रकीर्त्तिता”। यदा तु उक्तप्रमाणया मृदा गन्धलेप-क्षयो न भवति तदा अधिकयापि कर्त्तव्यम्।
“गन्धलेप-क्षयकरं शौचं कुर्य्यादतन्त्रितः” इति याज्ञवल्क्यात्। गुदादत्थत्र परिमाणमाह यमः
“मृत्तिका तु समुद्विष्टात्रिपर्वी पूर्य्यते यया”। त्रिपर्वी तर्जनीमध्यमानामिकानामग्रत्रयम्। मूत्रमात्रेति स्मृतिः
“एकां लिङ्गे मृदंदद्यात् वामहस्ते तु मृतत्रयम्। उभयोर्हस्तयोर्द्वे चमूत्रशौचं प्रकीर्त्तितम्”। व्रह्मपुराणे
“पादयोर्द्वेगृहीत्वा च सुप्रक्षालितपाणिमान्। द्विराचम्य ततःशुद्धः स्मृत्वा विष्णुं सनातनम्”। पादयोर्द्वे एकैका। इदं मूत्रोत्सर्गे, पुरीषोत्सर्गे तिसृणां विधानात्। दक्षः
“यथोदितं दिवा शौचं अर्द्धं रात्रौ विधीयते। आतुरेतु तदर्द्धं स्यात्तदर्सं तु पथि स्मृतम्”। यथोक्तकरणा-शक्तावेवेदं न तु निशादिपुरस्कारेणैव वाक्यस्यादृष्टार्थता-पत्तेः। आपस्तम्बः
“पथि पादस्तु विज्ञेय आर्त्तः कु-र्य्याद् यथाबलम्”। एतयोर्विरोध आर्त्तानार्त्ताभ्यां परि-हरणीयः। दक्षबौधायनौ
“देशं कालं तथात्मानं द्रव्यंद्रव्यप्रयोजनम्। उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रक-ल्पयेत्”। ब्रह्मपुराणे
“म यावदुपनीयेन द्विजः शूद्रस्त-धाङ्गना। गन्धलेपक्षयकरं शौचं तेषां विधीयते। प्र-माणं शौचसंख्या वा न शिष्टैरुपदिश्यते। यावत् शुद्धिंम ग्रम्येत तावत् शौचं समाचरेत्। म्यूमाधिकं नकर्त्तष्यं शीचं शुद्धिममीप्सता। प्रायश्चित्तं प्रसज्येतविहितातिक्रमे कृते। शौचाचारविहीनस्य समस्ता नि-स्पत्वाः कियाः”। गन्धलेपक्षये सत्यधिकं न कर्त्तव्यंग्राज्ञवल्क्यविरोधात्। गन्धलेपाक्षये त्वधिकसंख्ययापि[Page5146-b+ 38] याज्ञवल्क्यवचनमनुपनीतादिपरं वा। व्याघ्रपादः
“शौ-चन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरन्तथा। मृज्जलाभ्यांस्मृतं बाह्यं भावशुद्धिस्तथान्तरम्। गङ्गातोयेन कृत्-स्नेन मृद्भारैश्च नगोपमैः। आमृत्योः स्नातकश्चैव भाव-दुष्टो न शुद्ध्यति”। स्मृतिः
“धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा। भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवा-दयेत्। जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत्। सर्वं तन्निष्फलं याति एकहस्ताभिवादनात्”। ऋष्यशृङ्गः
“यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत्। नशुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत्”। शौचान-न्तरं हारीतः
“गोमयेन मृदा वा कमण्डलुं प्रमृज्यपूर्ववदुपस्पृश्य आदित्यं सोममग्निं वा वीक्षेत” इति। अत्र मार्जनानन्तरं क्षालनमन्यत्र तथा दर्शनात्। आच-मनानन्तरं सूर्य्यादिदर्शनं यथासम्भबम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच¦ n. (-चं)
1. Purification by ablution, &c. from personal defilement.
2. Purification at given periods from defilement caused by the death of a relation, &c.
3. The state or property of freedom from defilement, purity, cleanness. E. शुचि purity, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम् [śaucam], [शुचेर्भावः अण्]

Purity, clearness; काके शौचं द्यूतकारे च सत्यम् Pt.1.147.

Purification from personal defilement caused by voiding excrement, but particularly by the death of a relative; अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्ता$स्मि भार्गव ॥ Mb. 5.178.6.

Cleansing, purifying.

Vioding of excrement.

Uprightness, honesty.

Water (of libation); पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ Bhāg.1.41.13. -Comp. -आचारः, -कर्मन् n., -कल्पः a purificatory rite. -कूपः A privy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच m. (fr. शुचि)N. of a man (also called आह्नेय) TA1r.

शौच n. cleanness , purity , purification ( esp. from defilement caused by the death of a relation) A1s3vS3r. Mn. MBh. etc.

शौच n. purity of mind , integrity , honesty ( esp. in money-matters) MBh. R. etc.

शौच n. (with Buddhists) self-purification (both external and internal) MWB. 240

शौच n. evacuation of excrement MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śauca (‘descendant of Śuci’) is the patronymic of a man, called also Āhneya, who is mentioned as a teacher in the Taittirīya Āraṇyaka (ii. 12).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शौच&oldid=505033" इत्यस्माद् प्रतिप्राप्तम्