सलील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलीलः, त्रि, लीलया सह वर्त्तमानः । लीला- विशिष्टः । यथा, -- “सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् । सुराङ्गणाभवल्लवीकरप्रपञ्चचामर- स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥” इति छन्दोमञ्जरी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलील¦ mfn. (-लः-ला-लं) Wanton, sportive. E. स for सह with, लीला sport.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलील [salīla], a. Sportive, wanton, amorous; सलीलयातानि न भर्तुरभ्रमोः Śi.1.52. -लम् ind.

Playfully.

Affectionately.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलील/ स--लील mf( आ)n. playing , sporting (not in earnest) MBh. R.

सलील/ स--लील mf( आ)n. mocking , sneering R.

सलील/ स--लील mf( आ)n. sportive , coquettish S3ak. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सलील&oldid=505452" इत्यस्माद् प्रतिप्राप्तम्