नियुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्तः, त्रि, (नि + युज + क्तः ।) नियोगविशिष्टः । (यथा, मनुः । ९ । ६० । “विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन ॥”) अवधारितः । आज्ञप्तः । यथा, -- “जानामि धर्म्मं न च मे प्रवृत्ति- र्ज्जानाम्यधर्म्मं न च मे निवृत्तिः । त्वया हृषीकेश ! हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥” इत्याह्निकतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त¦ त्रि॰ नि + युज--क्त।

१ अधिकृते

२ नियोजिते

३ प्रेरितेच
“केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मितथा करोमि” आ॰ त॰ प्रातःकृत्ये।
“नियुक्तस्तु यथा-न्यायं यो मांसं नात्ति मानवः” स्त्रिया सम्यग्नियुक्तया”
“विधवायां नियुक्तस्तु”
“नियुक्तो यो विधिं हित्वा” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Engaged in, applying or attached to.
2. Authorized, called, appointed.
3. Directed, enjoined, commanded.
4. Ascertained.
5. Fastened or attached to. E. नि before, युज् to join, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त [niyukta], p. p.

Directed, ordered, instructed, commanded.

Authorised, appointed; नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् H.2.95.

Permitted to raise issue; see नियोग (7) below.

Attached to.

Fastened to.

Ascertained.

Prompted, incited.

Used, employed; नियुक्तौ हव्यकव्ययोः Ms.5.16. -क्तः A functionary, an officer, any one charged with some business. -क्तम् ind. By all means, necessarily.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त/ नि- mfn. bound on , bound , chained , fettered AitBr.

नियुक्त/ नि- mfn. tied or fastened or attached or directed to , put or placed or fixed on( loc. ) MBh. R. etc.

नियुक्त/ नि- mfn. appointed , directed , ordered , commissioned , charged , intrusted( loc. ; dat. ; अर्थम्ifc. ; inf. or comp. ) Mn. MBh. Ka1v. etc.

नियुक्त/ नि- mfn. used or employed for( loc. ) Mn. v , 16

नियुक्त/ नि- mfn. prescribed , fixed , settled

नियुक्त/ नि- m. a functionary , official Hit.

"https://sa.wiktionary.org/w/index.php?title=नियुक्त&oldid=362006" इत्यस्माद् प्रतिप्राप्तम्