रथकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथकारः, पुं, (रथं करोतीति । कृ + अण् ।) रथनिर्म्माणकर्त्ता । छुतार इति भाषा । स तु करणीगर्भे माहिष्याज्जातः । (यथा, वाज- सनेयसंहितायाम् । ३० । ६ । “स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्य्याय तक्षाणम् ।” “रथकारं माहिष्येण करिण्यां जातम् ।” इति तद्भाष्ये महीधरः ॥) तत्पर्य्यायः । तक्षा २ वर्द्धकिः ३ त्वष्टा ४ काष्ठतट् ५ । इत्यमरः ॥ सूत्रधारः ६ वद्धका ७ रथकरः ८ काष्ठतक्षकः ९ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथकार पुं।

करण्यां_माहिष्यादुत्पन्नः

समानार्थक:रथकार

2।10।4।1।1

रथकारस्तु माहिष्यात्करण्यां यस्य संभवः। स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

रथकार पुं।

तक्षः

समानार्थक:तक्षन्,वर्धकि,त्वष्टृ,रथकार,काष्ठतक्ष,तक्षक,सूत

2।10।9।1।4

तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्. ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः॥

वृत्ति : वृक्षमूलमारभ्य_शाखावधिभागः

 : ग्रामतक्षः, कौटतक्षः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथकार¦ m. (-रः)
1. A carpenter.
2. A man sprung from the male of the Ma4hisya, and woman of the Keren4 or writer caste; by pro- fession, a maker of cars, a coach-maker. E. रथ, कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथकार/ रथ--कार m. a -chchariots-maker , carriage-builder , wheelwright , carpenter (regarded as the son of a माहिष्यby a करणी) AV. VS. Br. etc. (See. IW. 149 n. 2 )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथकार पु.
(रथं करोति, रथ + कृ + अण, कर्मण्यण्, पा. 3.2.1) रथ बनाने वाला, एक पृथक् वर्ण के रूप में स्वीकृत, जो अगिन् का आधान कर सकता है, भा.श्रौ.सू. 5.2.4; का.श्रौ.सू. 1.1.9 (रथकारस्याधाने)।

"https://sa.wiktionary.org/w/index.php?title=रथकार&oldid=503752" इत्यस्माद् प्रतिप्राप्तम्