कन्धर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरः, पुं, (कं जलं धरति धारयति वा । कम् + घृ + अच् ।) मेधा । इति मेदिनी ॥ मारिषवृक्षः । इति राजनिर्घण्टः ॥ (कं शिरो धरतीति ।) ग्रीवा । इत्यमरटीकासारसुन्दरी ॥ (भागवते ६ । १२ । ३३ । “वज्रस्तु तत्कन्धरमाशु वेगः कृन्तन्समन्तात् परिवर्त्तमानः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धर¦ पु॰ कं जलं शिरो व धारयति धृ--अच्।

१ मेघे मेदि॰। तन्नामनाषके

२ मुस्ते च।

३ मारिषशाके (नटियाशाक)राजनि॰।

४ ग्रीवायाञ्च सारसुन्दरी। ग्रोवायां स्त्रीअमरः।
“कन्धराबाहुसक्थ्नाञ्चभङ्गे मध्यमसाहसम्” याज्ञ॰
“उत्कन्धरं दारुक इत्युवाच” माघः
“कवाटवक्षाःपरिणद्धकन्धरः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धर¦ mf. (-रः-रा) The neck. m. (-रः) A cloud. E. कं water or the head and धर having, from धृञ्, affix खच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरः [kandharḥ], [कं शिरो जलं वा धारयति]

The neck.

'The holder of water', a cloud.

A kind of grass.

N. of a vegetable (मारिष). -रा The neck; कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित्; Y.2.22; Amaru.16; see उत्कन्धर also.

"https://sa.wiktionary.org/w/index.php?title=कन्धर&oldid=494748" इत्यस्माद् प्रतिप्राप्तम्