रेपस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेपस्¦ mfn. (-पाः-पाः-पः)
1. Low, vile, contemptible.
2. Cruel, savage.
3. Miserly, niggardly, a miser.
4. Wicked, abandoned. E. रप् to speak, to revile, Una4di aff. असुन्, and ए substituted for the radical vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेपस् [rēpas], a. [Uṇ.4.244]

Low, vile.

Wicked, a wretch.

Miserly.

Cruel, savage. -n.

A spot, stain.

Fault, sin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेपस् n. a spot , stain , fault RV.

रेपस् mfn. =prec. L.

रेपस् mfn. miserly , niggardly L.

"https://sa.wiktionary.org/w/index.php?title=रेपस्&oldid=503910" इत्यस्माद् प्रतिप्राप्तम्