कुतूहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहलम्, क्ली, (कुतूं चर्म्ममयतैलादिपात्रबत् अन्त- र्हलति सोत्सुकं करोति । हल् + अच् ।) अपूर्ब्ब- बस्तुदिदृक्षाद्यतिशयः । तत्पर्य्यायः । कौतूहलम् २ कौतुकः ३ कुतुकम् ४ । इत्यमरः । १ । ७ । ३१ ॥ चित्रम् ५ । इति शब्दरत्नावली । (यथा, नैषधे । १ । ११९ । “प्रियावियोगाद्विधुरोऽपि निभर कुतूहलाक्रान्तमना मनागभूत्” ॥ नायकालङ्कारविशेषः । तल्लक्षणं यथा साहित्य- दर्पणे । ३ । ११९ । “रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम्” ॥)

कुतूहलः, त्रि, प्रशस्तः । अद्भुतः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहल नपुं।

कौतुकम्

समानार्थक:कौतूहल,कौतुक,कुतुक,कुतूहल

1।7।31।1।4

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहल¦ न॰ कुतूं चर्म्ममयं स्नेहपात्रमिव हृदयं हलतिहल--अच्। अपूर्ब्बवस्तुदिदृक्षातिशयजन्ये चेष्टाभेदेफलनिरपेक्षतया चिकीर्षिते

१ कौतुके अमरः
“प्रिया-वियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मना-गभूत्” नैष॰।
“कुतूहलाच्चारुशिलोपवेशम्” भट्टिः।
“अथस्ति मे शकुन्तलादर्शनं प्रति कुतूहलम्” शकु॰

२ प्र-शस्ते

३ अद्भुते च त्रि॰ हेमच॰।
“रम्यवस्तुसमालोके लोल-ता स्यात् कुतूहलम्” सा॰ ट॰ उक्ते

४ नायकयोर्भावभेदेन॰। तारका॰ इतच्। कुतूहलित जातकौतुके त्रि॰। स्वार्थे युवा॰ अण्। कौतूहल कौतुके न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहल¦ mfn. (-लः-ला-लं)
1. Excellent, best, praised, celebrated.
2. Sur- prising, wonderful. n. (-लं)
1. Eagerness, vehemence, impetuosity.
2. Desire, inclination.
3. Curiosity. E. कु bad तूल् to send forth, क affix, and ह inserted; or कुतू an oil bottle, and हल् to make limes or furrows; or कु the earth, and तुद् to vex or tease; the etymologies however are all fanciful; the word is also written कौतूहल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहल [kutūhala], a.

Wonderful.

Excellent, best.

Praised, celebrated.

लम् Desire, curiosity; उज्झित- शब्देन जनितं नः कुतूहलम् Ś.1; यदि विलासकुलासु कुतूहलम् Gīt.1. (पपौ) कुतूहलेनेव मनुष्यशोणितम् R.3.54;13.21;15.65.

Eagerness.

What excites curiosity, anything pleasing or interesting, a curiosity.

Delight, pleasure अकृत मधुरैरम्बानां मे कुतूहलमङ्गकैः U.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतूहल n. (fr. कुतस्and हल, " calling out " ?) , curiosity , interest in any extra-ordinary matter Sa1h. etc.

कुतूहल n. inclination , desire for( प्रतिloc. or in comp. ) S3ak. etc.

कुतूहल n. eagerness , impetuosity

कुतूहल n. what excites curiosity , anything interesting , fun Pan5cat.

कुतूहल mfn. surprising , wonderful W.

कुतूहल mfn. excellent , celebrated W. (See. कौतूहल.)

"https://sa.wiktionary.org/w/index.php?title=कुतूहल&oldid=496527" इत्यस्माद् प्रतिप्राप्तम्