दारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारकः, पुं, (दारयति नाशयति जनकस्य पितॄण- मिति । दॄ + णिच् + ण्वुल् ।) पुत्त्रः । इति हेम- चन्द्रः । ३ । २०६ ॥ (यथा, महाभारते । १ । ८३ । १३ । “कस्यैते दारका राजन् देवपुत्त्रोपमाः शुभाः । वर्च्चसा रूपतश्चैव सदृशा मे मतास्तव ॥”) बालकः । इति मेदिनी । के, १०३ ॥ (यथा, महाभारते । १ । ८३ । १६ । “शर्म्मिष्ठां मातरञ्चैव तथा चख्युश्च दारकाः ॥”) दारुकः । इति शब्दार्थकल्पतरुः ॥ ग्राम्य- शूकरः । इति राजनिर्घण्टः ॥

दारकः, त्रि, (दारयतीति । दॄ + णिच् + ण्वुल् ।) भेदकः । इति मेदिनी । के, १०३ ॥ (यथा, -- “अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽर्शोऽधिकारे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारक नपुं।

बालः

समानार्थक:बाल,माणवक,दारक

3।3।17।11।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

वैशिष्ट्यवत् : बाल्यत्वम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

दारक नपुं।

भेदकः

समानार्थक:दारक

3।3।17।11।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारक¦ त्रि॰ दॄ--ण्वुल्।

१ विदारके

२ बालके
“चाण्डालदारके-णानुगम्यमानम्” काद॰
“एकैव त्वमिहागच्छ तिष्ठन्त्व-त्रैव दारकाः। तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दार-कान्” भा॰ आ॰

१२

६ अ॰।
“मुद्गरांश्च महाघोरान्समरे शत्रुदारकान्” मा॰ द्रो॰

१५

६ अ॰

३ पुत्रे
“कुमारोभर्त्तृदारकः” अमरः।

४ कन्यायां स्त्री
“सन्तानसन्धिर्वि-ज्ञेयः दारिकादानपूर्वकः” कामन्दकी॰
“पूतनां दैत्य-दारिकाम्” हरिवं॰

४२ अ॰

५ ग्रामशूकरे पुंस्त्री राजनि॰। तस्य भूमिविदारकत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारक¦ mfn. (-कः-का-कं) A breaker, a tearer. m. (-कः)
1. A son.
2. A child, an infant or young animal.
3. The charioteer of VISHNU.
4. A village-hog. f. (-रिका)
1. A daughter.
2. A whore. E. दॄ to tear, affix ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारक [dāraka], a. (-रीका f.) [दॄ-ण्वुल्] Breaking, tearing, splitting; दारिका हृदयदारिका पितुः.

कः A boy, a son. (-की) A girl, a daughter; कथं नु दारका दीना दारकीर्वा- परायणाः । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ Bhāg.4.28. 21.

A child, infant.

Any young animal.

A village hog. -Comp. -आचार्यः a schoolmaster.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारक mf( इका)n. breaking , tearing , splitting(See. लोह-and शत्रु-)

दारक m. a hog L.

दारक m. N. of कृष्ण's charioteer(See. i. दारुक) L.

दारक m. (rather connected with 2. दारthan with दृ)a boy , son , child MBh. Mr2icch. Pan5c. Sus3r.

दारक m. young animal Pur.

दारक m. du. ( अकौ)a boy and girl Nal.

"https://sa.wiktionary.org/w/index.php?title=दारक&oldid=500210" इत्यस्माद् प्रतिप्राप्तम्