विभूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूतिः, स्त्री, (वि + भू + क्तिन् ।) अणिमादि- कमष्टधा । तत्पर्य्यायः । भूतिः २ ऐश्वर्य्यम् ३ । इत्यमरः ॥ (यथा, ऋग्वेदे । १ । ८ । ९ । “एवाहिते विभूतय इन्द्रमावते ॥” “विभूतयः ऐश्वर्य्यविशेषाः ।” इति तद्भाष्ये सायणः ॥) शिवधृतभस्म । अस्य शिवस्य अणिमाद्यष्टप्रकारं वैभवं विभूत्यादिपदत्रयं वाच्यं केचित्तु विभूतिर्भूतिरिति द्वयं शम्भुधृतभस्मनि अणिमाद्यष्टके तु ऐश्वर्य्यमित्याहुः । विभवत्यनया विभूतिः क्तिः भवतेः क्तिः भूतिः विग्रहणमन्यो- पसर्गनिरासार्थं ईश्वरगुणैश्वर्य्यं भावे ष्ण्यः अणिमादि लघिमादि । तथा च । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥” इति ॥ अणुत्वमणिमा येन सूक्ष्मो भूत्वा विचरति । लघुत्वं लघिमा येन वायुरिव लघुतरो भवति । प्राप्तिरभीप्सितप्रापणं प्राकाम्यमिच्छानभिघातः । महिमा महत्त्वं येन चतुर्द्दशभुवनान्यस्योदरे वर्त्तन्ते । ईशित्वं प्रभुता येन स्थावरजङ्गमादि- भूतान्यादेशकारीणि भवन्ति । वशित्वं स्वातन्त्र्यं येन स्वतन्त्रश्चरति । कामेन इच्छया अवशा- यितुं स्थातुं शीलमस्य कामावशायी शीङो ग्रहादित्वाण्णिन् तस्य भावः कामावशायिता । सर्व्वानन्दस्तु अनेकार्थत्वाद्धातूनां स्मृतिरिह तिष्ठत्यर्थः । अवशायी दन्तमध्य इत्याह । इति भरतः ॥ * ॥ अपि च । श्रीभगवानुवाच । “परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयं ज्योतिरद्वयं तमसः परम् । ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते ॥” इति कौर्म्मे १ अध्यायः ॥ (लक्ष्मीः । यथा, ऋग्वेदे । १ । ३० । ५ । “विभूतिरस्तु सूनृता ।” “विभूतिर्लक्ष्मीः ।” इति तद्भाष्ये सायणः ॥ विभवहेतुः । यथा, तत्रैव । ६ । २१ । १ । “रयिर्व्विभूतिरीयते वचस्या ॥” “विभूतिर्ज्जगतो विभवहेतुः ॥” इति तद्भाष्ये सायणः ॥ विविधसृष्टिः । यथा, भागवते । ४ । २४ । ४३ । “शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने । चेत आकूतिरूपाय नमो वाचोविभूतये ॥” सम्पत् । यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूति स्त्री।

अणुताद्यष्टविधप्रभावः

समानार्थक:विभूति,भूति,ऐश्वर्य

1।1।36।1।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूति¦ स्त्री वि + भू--क्तिन्।

१ भस्मनि
“अणिमा लघिमाप्राप्तिः प्रावाम्यं महिमा तथा। ईशित्वं च वशित्वञ्चतथा कामावसायिता” इत्युक्ते

२ ऐश्वर्य्ये च। ऐश्वर्य्य-शब्दे

१५

४९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूति¦ f. (-तिः)
1. Superhuman power, consisting of eight faculties especially attributed to S4IVA, and supposed to be attainable by human beings, through a course of austere worship, attended with magical rites, in honor of that deity and his spouse DURGA4: the eight properties thus supposed to be assumable at will are:- अणिमा extreme minuteness or invisibility; लघिमा extreme light- [Page665-b+ 60] ness or incorporeality; प्राप्ति attaining or reaching any thing, as illustrated by the power of touching the moon with the tip of the finger; प्राकाम्यं the fulfilment of every wish; महिमा illimitable bulk; ईशिता supreme dominion over animate or inanimate na- ture; वशिता the power of enchanting or changing the course of nature, and कामावशायिता the accomplishment of every promise or engagement.
2. Power, dignity, dominion.
3. Ashes of cow-dung, &c. with which S4IVA is said to have smeared his body, and thenee used in imitation of him by devotees.
4. Prosperity.
5. Wealth. E. वि implying change of form, &c., भू to be, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूतिः [vibhūtiḥ], f. Might, power, greatness; सा विभूतिरनुभाव- संपदां भूयसी तव Śi.14.5; Ku.2.61.

Prosperity, welfare; अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश Ki. 11.8.

Dignity, exalted rank.

Riches, plenty, magnificence, splendour; ममैष कामो भूतानां यद् भूयासुर्वि- भूतयः Bhāg.6.4.44; अहो राजाधिराजमन्त्रिणो विभूतिः Mu.3; R.8.36.

Wealth, riches; (लोकान्) त्रीनत्यरोच उपलभ्य ततो विभूतिम् Bhāg.1.16.34; विभूतयस्तदीयानां पर्यस्ता यशसामिव R.4.19;6.76;17.43.

Superhuman power (which consists of eight faculties, अणिमन्, लघिमन्, प्राप्ति, प्राकाम्य, महिमन्, ईशिता, वशिता and कामावसायिता); Ku.2.11.

Ashes of cow-dung.

N. of Lakṣmī; हित्वेतरान् प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषते$नभीप्सोः Bhāg.1.18.2.

Expansion (विस्तार); एतां विभूतिं योग च मम यो वेत्ति तत्त्वतः Bg.1.7.

Disposition; क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः Bhāg.5.11.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूति/ वि-भूति mfn. penetrating , pervading Nir.

विभूति/ वि-भूति mfn. abundant , plentiful RV.

विभूति/ वि-भूति mfn. mighty , powerful ib.

विभूति/ वि-भूति mfn. presiding over( gen. ) ib. viii , 50 , 6

विभूति/ वि-भूति m. N. of a साध्यHariv.

विभूति/ वि-भूति m. of a son of विश्वामित्रMBh.

विभूति/ वि-भूति m. of a king VP.

विभूति/ वि-भूति f. development , multiplication , expansion , plenty , abundance Ka1v. Katha1s. etc.

विभूति/ वि-भूति f. manifestation of might , great power , superhuman power (consisting of eight faculties , especially attributed to शिव, but supposed also to be attainable by human beings through worship of that deity , viz. अणिमन्, the power of becoming as minute as an atom ; लघिमन्, extreme lightness ; प्रा-प्ति, attaining or reaching anything [ e.g. the moon with the tip of the finger] Page979,1 ; प्राकाम्य, irresistible will ; महिमन्, illimitable bulk ; ईशिता, supreme dominion ; वशिता, subjugating by magic ; and कामा-वसायिता, the suppressing all desires) ib.

विभूति/ वि-भूति f. a partic. शक्तिHcat.

विभूति/ वि-भूति f. the might of a king or great lord , sovereign power , greatness Ka1lid. Pan5cat. Katha1s. etc.

विभूति/ वि-भूति f. successful issue (of a sacrifice) MBh. R.

विभूति/ वि-भूति f. splendour , glory , magnificence Hariv. Ragh. VarBr2S.

विभूति/ वि-भूति f. fortune , welfare , prosperity Pras3nUp. MBh. etc.

विभूति/ वि-भूति f. (also pl. )riches , wealth , opulence Ka1m. Ka1v. Katha1s.

विभूति/ वि-भूति f. N. of लक्ष्मि(the goddess of fortune and welfare) BhP.

विभूति/ वि-भूति f. the ashes of cow-dung etc. (with which शिवis said to smear his body , and hence used in imitation of him by devotees) Pan5car. Sa1h.

विभूति/ वि-भूति f. (in music) a partic. श्रुतिSam2gi1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of श्री (लक्ष्मी). Her abode in the chest of the Lord; wife of Hari. भा. I. १८. २०; III. १६. २०; २८. २६; V. २०. ४०; VI. १६. २५; १९. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIBHŪTI : One of Viśvāmitra's sons who were expound- ers of the Vedas. Anuśāsana Parva, Chapter 4, Stanza 57).


_______________________________
*9th word in right half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विभूति&oldid=504426" इत्यस्माद् प्रतिप्राप्तम्